________________
Shri Mahavir Jain Aradhana Kendra
F
www.kobatirth.org
परामाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[१०, ख० का० ।
प्रम्यादि - माध्याः । मूलवचने 'लाभक' - इत्यत्र, 'लौहकर्म' - इति के चित् पठन्ति । लौहस्य सुवर्णरजतादेरर्धपरिज्ञान- क्रयादिकं तत्कर्मेति व्याख्येयम् । लौहानाञ्चेति मनुपठितत्वात् । यथेोकधर्मानुष्ठाने फलमाश्वमेधिके वर्णितम्, -
"वधिच मुञ्चन् वै देव-ब्राह्मण - पूजकः ।
म वणिक् स्वर्गमाप्नोति पूज्यमानोऽप्सरोगणैः " - इति । वैपरीत्ये दोष: शान्तिपर्व्वणि दर्शितः, -
“यः करेति जनान् साधून् वलिकर्मणि वचनम् । स याति नरकं घोरं धनं तस्यापि हीयते " - दति । ॥०॥ इति वैश्यधर्म-प्रकरणम्॥०॥
क्रम-प्राप्ताश्वद्रस्याम्चाधारण-धर्मानाह,
शूद्रस्य द्विज शुश्रूषा परमोधर्म्मउच्यते । अन्यथा कुरुते किञ्चित्तद्भवेत्तस्य निष्फलम् ॥ ६४ ॥
अत्र, दिज-शब्दो ब्राह्मण- परः, तत्-शुश्रूषायाः परमत्वं नि:श्रेयसहेतुत्वात् । तदाच मनुः, -
"विप्राणां वेदविदुषां ग्टहस्थानां यशस्विनाम् । शुश्रूषेव तु शूद्रस्य धर्मे नैश्रेयसः परः ॥
चित्कृष्ट शुश्रूषुर्मृदुः शान्तोऽनकृतः । ब्राह्मणोप्राश्रयेोनित्यमुत्कष्टां जातिमश्रुते " - इति ।
For Private And Personal
विष्णुपुराणेऽपि
* रजतादेरर्धपरीक्षा ज्ञानक्रयादिकं, इति मु० पुस्तके पाठः