SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra F www.kobatirth.org परामाधवः । Acharya Shri Kailashsagarsuri Gyanmandir [१०, ख० का० । प्रम्यादि - माध्याः । मूलवचने 'लाभक' - इत्यत्र, 'लौहकर्म' - इति के चित् पठन्ति । लौहस्य सुवर्णरजतादेरर्धपरिज्ञान- क्रयादिकं तत्कर्मेति व्याख्येयम् । लौहानाञ्चेति मनुपठितत्वात् । यथेोकधर्मानुष्ठाने फलमाश्वमेधिके वर्णितम्, - "वधिच मुञ्चन् वै देव-ब्राह्मण - पूजकः । म वणिक् स्वर्गमाप्नोति पूज्यमानोऽप्सरोगणैः " - इति । वैपरीत्ये दोष: शान्तिपर्व्वणि दर्शितः, - “यः करेति जनान् साधून् वलिकर्मणि वचनम् । स याति नरकं घोरं धनं तस्यापि हीयते " - दति । ॥०॥ इति वैश्यधर्म-प्रकरणम्॥०॥ क्रम-प्राप्ताश्वद्रस्याम्चाधारण-धर्मानाह, शूद्रस्य द्विज शुश्रूषा परमोधर्म्मउच्यते । अन्यथा कुरुते किञ्चित्तद्भवेत्तस्य निष्फलम् ॥ ६४ ॥ अत्र, दिज-शब्दो ब्राह्मण- परः, तत्-शुश्रूषायाः परमत्वं नि:श्रेयसहेतुत्वात् । तदाच मनुः, - "विप्राणां वेदविदुषां ग्टहस्थानां यशस्विनाम् । शुश्रूषेव तु शूद्रस्य धर्मे नैश्रेयसः परः ॥ चित्कृष्ट शुश्रूषुर्मृदुः शान्तोऽनकृतः । ब्राह्मणोप्राश्रयेोनित्यमुत्कष्टां जातिमश्रुते " - इति । For Private And Personal विष्णुपुराणेऽपि * रजतादेरर्धपरीक्षा ज्ञानक्रयादिकं, इति मु० पुस्तके पाठः
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy