SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७ या का। पराशरमाधवः । ४.५ एतच करादानं मालाकार-दृष्टान्तेन प्रतिपादितमितरेषामपि सर्वेषां राज-धर्माणामुपलक्षणम्। ते च धर्माः याज्ञवल्कोन दर्शिताः, "महात्माः स्थललक्षः कृतज्ञो वृद्ध-सेवकः । विनीतः मत्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥ प्रदीर्घसूत्रः स्मृतिमानक्षुधो ऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः सूरोरहस्यवित् ॥ स्व-रन्ध्र-गोप्ताऽऽन्वीक्षिकयां दण्डनीत्यां तथैवच । विनीतस्वथ वातायां चय्याश्चैव नराधिपः" इति । यएतेऽन्तरङ्गा राजधाः , एतएव राजगुणाः, इत्यप्युच्यन्ते । श्रतएव, “षट्त्रिंशद्गुणोपेतो राजा",- इत्यस्य सूत्रस्य व्याख्यानावसरे, महात्माहादयः उशनमा पठिताः। वहिरङ्गापि राजधा याचवल्क्येन दर्शिताः, "सुमन्त्रिण: प्रकुति प्राज्ञान्मौलान् स्थिरान शचीन्। तै: माटुं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम्" इति । मनुरपि, "मौलाञ्छास्त्र विदः शूगन् लञ्चलक्षान् कुलोहतान् । मचिवान् सप्त चाटौ वा प्रकुर्चीत परीक्षितान् ॥ तः मार्द्ध चिन्तयेनित्यं मामादोन मन्धि-विग्रहान । * स्मृतिमानक्षुद्रो,-इति मु० पुस्तके पाठः। + यरतेऽन्तरङ्गाराजगुणा इत्युच्यन्ते तरते राजधाः , इति मु. पुस्तके पाठः। सामान्यं सन्धिविग्रहम्, इति पाठान्तरम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy