SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,मा.का.] पराशरमाधवः। १०१ फाल्गुनं वाऽथ चैत्र वा मासौ प्रति यथावलम् ॥ अन्येष्वप्यतु-कालेषु यदा पश्येद्धवं जयम्। तदा यायादिग्टहीक व्यसने चोत्थिते रिपो:(१) ॥ कृत्वा विधानं मूले तु यात्रिकच यथाविधि। उपो ग्टह्यास्पदश्चैव चारान् सम्यविधाय १९ ॥ संशोध्य त्रिविध मार्ग पविधञ्च खकं वलम् । माम्परायिक-कल्येन यायादरि-पुरं शनैः" इति। बलस्य षविधता-उशनसा दर्शिता,-"मूल-वलं श्रेणी-वलं मित्रवलं मतक-वलं शत्रु-कलमाटविक-वलं च" इति। युद्धार्थ मैन्यमनाह-रचनामाइ मनुः, "दण्डव्यूहेन तन्मार्ग यायात्तु भकटेन वा । वराह-मकराभ्यां वा सूच्या वा गरुड़ेन वा ॥ * फाल्गुने वाथ चैत्रे वा मासे प्रति यथावलम्, इति मु. पुस्तके पाठः। + उरु,-इति मु० पुस्तके पाठः । (१) व्यसनानि च कामज-क्रोधज भेदेन द्विविधानि । अत्र, काभजानि दश, क्रोधजान्यशाविति मिलित्वा अष्टादश। तदुर मननैव । "कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजे खात्मनैव हि ॥ मगयाऽक्षो दिवाखनः परिवादः स्त्रियोमदः। तौर्यत्रिकं स्थाथा च कामजोदशकोगणः ॥ पैशुन्यं साहसं द्रोह ईOऽसूयाऽर्थदूषणम् । वागदण्डजच मारण्यं क्रोधजोऽपि गणोऽयकः" इति। (२) मूले खकीयदुर्गराष्ट्ररूपे। विधानं तद्रक्षार्थ सैन्यैकदेशस्थापनम्। यास्पदं शत्रुराष्ट्रस्थस्य येनावस्थानमस्य भवति तादृशं पटमण्डपादि। (३) जागलानूपाटविकरूपविषयभेदेन मार्गस्य त्रैविध्यम् । 51 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy