SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [११०,आका। प्रवक्ष्यामि, यथा पूर्वे निबन्धन-कृतस्तथा । ( यत् यस्मिन् विषये प्रोकं तत्र तस्य प्रशस्तताविवक्षिता, नेतरस्य निषेधोऽत्र विवक्ष्यते । (२)तद्विवेकाय कुर्वेऽहं व्याख्यां पाराशर-मृतेः । (टीकाकारोपक्रमणिका समाप्ता) (२)प्रारिमित-प्रतिपत्तये श्रोतुर्बुद्धि-ममाधानाय (४) संबन्धाधिकारि-विषय-प्रयोजनरूपमनुबन्ध-चतुष्टयमादौ श्लोक-दयेनेोपनिबधाति, अथाताहिम-शैला देवदारु-वनालये। व्यासमेकाग्रमासीनमपृच्छन्द्वषयः पुरा ॥१॥ मानुषाणां हितं धर्म वर्तमाने कलौ युगे। शौचाचारं यथावच्च वद सत्यवती-सुत!॥२॥ * निबन्धनकृत स्ततः, - इति मु० पुस्तके पाठः। + प्रारिभितग्रन्थे बोट बुद्धिमनः समाधानाय, इति मु० पुस्तके पाठः । + सदाशिव-सुतं वन्दे विदारित-विपद्भयम् । ___ मुदे जगलयामोद-कारणं वारणाननम् । इत्ययं श्लोकः अथात इत्यादिलोकात् पूर्व मो० मू० पुस्तके वर्त्तते । (१) खसिद्धान्तमुपसंहरति यदिति । (२) तद्विवकाय कुत्र कस्य प्रशस्तत्वमित्येतदिवेकाय । (३) उपाहातागतं विचारं समाप्य ग्रन्थं व्याचिख्यासभूमिकामारचयति प्रारिसितेति। अनुवध्यते इति व्युत्पत्त्या अनुबन्धपदं सम्बन्धादिचतुष्कपरं। प्रयोजन मन्तरेण न बोकः प्रवर्तते, एव विषयाऽपि प्रवृत्तौ प्रयोजकः । तदुभयाश्रितः सम्बन्धः। एवमधिकार्यभावे कस्य प्रवृत्तिः स्यात् । अतस्तचतुकं शास्त्रादौ वक्तव्यं । एतच मीमांसा-प्रथम-प्रथम-प्रथमसूत्रवार्तिके स्पएं। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy