SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५०,पाका.] पराशरमाधवः। ३९ दक्षः, "प्रदोष-पश्चिमी थामौ वेदाभ्यास-रतानयेत् । यामदयं शयानस्तु ब्रह्मभूयाय कल्पते"-इति । ‘सन्ध्यास्नानम्'-इत्यारभ्य, 'योवेष्टितशिराः' इत्यन्तेन ग्रन्थमन्दर्भण श्रुत्युपलक्षणाभ्यामाहिकं मंक्षिप्य निरूपितम् । एतस्य करणे श्रेयः प्रकरणे तु प्रत्यवायः। तदुकं कूर्मपुराणे, "इत्थं तदखिलं प्रोतमहन्यहनि वै मया । ब्राह्मणानां कृत्यजातमपवर्ग-फल-प्रदम् ॥ नास्तिक्यादथबाऽऽलस्याब्राह्मणो न करोति थः । स याति नरकान घोरान् काकयोनौ प्रजायते ॥ नान्योविमुक्तये पन्था मुत्वाऽऽप्रम-विधि स्वकम्। तस्मात् कर्माणि कुर्वीत तुपये परमेष्ठिनः" इति॥ इत्थच, 'स्वकर्माभिरतः'-दत्यनेन ब्राह्मणस्य माधारणधर्मानिरूप्य • तत्राध्यनादि-साधारण-धर्म-प्रसङ्गागतमाहिकं परिसमाप्येदानी प्रकृतानेव क्रम-प्राप्तानभिषिक्तस्य क्षत्रियस्य माधारणधर्मानाह, अवता छनधीयानाः यत्र भैक्ष्यचरा विजाः । तं ग्रामं दण्डयेद्राजा चौर-भक्त-प्रदो हिसः॥६॥ क्षचिया हि प्रजारक्षन्। शस्त्रपाणिः प्रदण्डवान् । निर्जित्य पर-सैन्यानि क्षिति धर्मेण पालयेत् ॥६॥ * साधारणधर्मे।निरूपितः, इति मु० पुस्तके पाठः । । रञ्जन्,-इति मु° पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy