SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रखा,आ.का. पराशरमाधवः । इति भोजन-प्रतिषेधात्। कचित्त ग्रहण-विशेषे स्नानादिकं न कर्त्तव्यम् । तदुक पत्रिंशन्मते, "सूर्य-ग्रहो यदा राचौ दिवा चन्द्र-ग्रहस्तथा । तत्र स्वानं न कुर्वीत दद्यादानं न च कचित्" इति। एतच भु-भाग-विशेष-व्यवस्थितानां ग्राम-मोक्ष-दर्शन-योग्यवाभावे द्रष्टव्यम् । ॥०॥ इति भोजन-प्रकरणम्॥०॥ इत्थं निरूपितेन भोजनान्तेन कर्त्तव्यजातेनाहः पञ्चम-भागमतिवारयेत् । एतेन भाग-पञ्चक-कृत्याभिधानेनावशिष्ट-दिवसकर्तव्यजातमुपलक्षणीयम् । तच कर्त्तव्यजातं दक्षेण दर्शितम्, "भुक्त्वा तु सुखमास्थाय तदनं परिणामयेत् * । इतिहास-पुराणाद्यैः षष्ठ-सप्तमको नयेत् । अष्टमे लोक-यात्रा तु वहिःसन्ध्यान्ततः पुनः" इति । "दिवा खापं न कुर्वीत स्त्रियश्चैव परित्यजेत् । श्रायु:क्षीणा दिवा निद्रा दिवा स्त्री पुण्य-नाशिनी। इतिहास-पुराणानि धर्म-शास्त्राणि चाभ्यसेत् ॥ वृथा विवाद-वाक्यानि परिवादश्च वर्जयेत्” इति । विष्णुपुराणेऽपि, "अनायास-प्रदायोनि कुर्यात् काण्यतन्द्रितः । * परिणामयन्, इति मु. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy