SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०८ www.kobatirth.org व्यासः, पराशरमाधवः । - Acharya Shri Kailashsagarsuri Gyanmandir "भुक्वोच्छिष्टं समादाय सर्व्वस्मात् किञ्चिदाचमन् । उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद्धवि" - इति । तत्र, मन्त्रः, " रौरवेऽपुण्य - निलये पद्मार्बुद-निवासिनाम् । प्राणिनां सर्व्वभूतानामचय्यमुपतिष्ठताम् ” - इति । गद्यव्यामोऽपि - " ततस्तृप्तः सन्नमृतापिधानममीत्यपः पीत्वा तस्माद्देशान्मनागपस्सृत्य विधिवदाचामेत् " - इति । स चाचमनप्रकारा देवलेन दर्शितः, - [१०, व्या०का० । "भुक्वाऽऽचामेद्यथोक्रेन विधानेन समाहितः । शोधयेन्मुख हस्तौ च मृदद्भिर्घर्षणैरपि " - दति । तच्च घर्षणं तर्ज्जन्या न कर्त्तव्यम् । तदाह गौतमः, - " गण्डूषस्याथ समये तर्ज्जन्या वक्रशोधनम् । कुर्वीत यदि मूढात्मा रौरवे नरके पतेत् । " - इति । "हस्तं प्रक्षाल्य गण्डूषं यः पिवेदविचक्षणः । देवांश्च पितृचैव ह्यात्मानञ्चैव पातयेत्” इति । " तस्मिन नाचमनं कुर्य्यात् यत्र भाण्डेऽथ भुक्तवान् । यद्युत्तिष्ठत्यनाचान्तोक्तवानासनात्ततः ॥ स्नानं सद्यः प्रकुर्वीत मोऽन्यथाऽप्रयता भवेत्” इति । For Private And Personal * प्राणिनां सर्वभूतानां क्षय्यमुपतिष्ठतु, – इति मु० पुस्तके पाठः । + शैरवं नरकं व्रजेत् इति मु० पुस्तके पाठः । + 'इति' शब्दोऽत्राधिकः प्रतिभाति ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy