SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१०,या का। स भ्रूणहा सुरापश्च स्तेयी च* गुरुतल्पग:"-इति । श्राश्वमेधिके, "उदक्यामपि चण्डालं श्वानं कुक्कुटमेवच ।। भुञ्जानो यदि पग्येनु तदन्नन्तु परित्यजेत् ॥ केश-कीटावपन्नञ्च मुख-मारुत-वीजितम् । अन्नं तद्रातमं विद्यात्तस्मात्तत् परिवर्जयेत्”-दति । कात्यायन:, "चण्डालपतितदिक्या-वाक्यं श्रुत्वा द्विजोत्तमः। मुञ्जीत ग्रासमात्रन्तु दिनमेकमभोजनम्" इति । गौतमोऽपि, "काहलाभ्रामणग्रावणश्चक्रस्योलूखलस्य च । एतेषां निनदं यावत्नावत्कालमभोजनम्" इति । बहस्पतिरपि, "प्येकपङ्क्तया नाश्रीयाद्राह्मणैः स्वजनैरपि । कोहि जानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥ एकपङ्क्त्युपविष्टानां दुष्कृतं यदुरात्मनाम्। सर्वेषां तत्समं तावद्यावत् पटिर्न भिद्यते" इति । पति-भेद-प्रकारमपि मएवाह, "अमिना भस्मना चैव स्तम्भेन सलिलेन च । द्वारेण-चैव मार्गेण पतिभेदो बुधैः स्मृतः" इति । * सस्तेनो,-इति स. शा. पुस्तकयाः पाठः । | केश कोटेापपन्नञ्च, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy