________________
Shri Mahavir Jain Aradhana Kendra
१का० का ० का ० ।]
याज्ञवल्क्योऽपि -
यत्तु,
३७३
नान्यागारे न वाऽऽकाशे* न च देवालयादिषु" - इति ।
www.kobatirth.org
पराशर माधवः ।
श्रतएवादित्यपुराणम्, -
Acharya Shri Kailashsagarsuri Gyanmandir
"न भाय-दर्शनेऽश्रीयान्नैकवासा न संस्थितः " - इति ।
"ब्राह्मणा सह येोऽश्रीयादच्चिरं वा कदाचन । न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः । उच्छिष्टमितरस्त्रीणां योऽश्नीयाद् ब्राह्मणः क्वचित् ॥ प्रायश्चित्ती स विज्ञेयः संकीर्णे मूढचेतनः " - इति । न तत्सर्व्वथा दोषाभाव - प्रतिपादन -परं, कदाचनेति वचनात् ।
"ब्राह्मणा भार्यया साईं कचिद्भुञ्जीत चाध्वनि ।
श्रसवर्ण- स्त्रिया सार्द्धं भुक्का पतति तत्क्षणात्” इति । मनुरपि -
" न पिवेन्न च भुञ्जीत द्विजः सव्येन पाणिना । नैकहस्तेन च जलं श्टद्रेणावर्जितं पिवेत् ॥ पिवतो यत् पतेत्तोयं भाजने मुख- निःसृतम् । भोज्यं तद्भवेदन्नं भुक्ता भुञ्जीत किल्विषम् ॥ पीतावशेषितं तेायं ब्राह्मणः पुनरापिवेत् ? |
* नागारे च नवाकाशे, इति शा० पुस्तके पाठः । + अधोवर्णस्त्रिया, - इति मु० पुस्तके पाठः । + मनुरपि इति मु० पुस्तके पाठः ।
· छात्र, ब्राह्मणो न पुनः पिवेत्, - इति पाठो भवितुं युक्तः । 'वितायत्' – इत्यारभ्य, 'पुनरापिवेत्' - इत्यन्तोयन्यः मुद्रितातिरिक्तपुस्तकेषु न दृश्यते ।
For Private And Personal