SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १का० का ० का ० ।] याज्ञवल्क्योऽपि - यत्तु, ३७३ नान्यागारे न वाऽऽकाशे* न च देवालयादिषु" - इति । www.kobatirth.org पराशर माधवः । श्रतएवादित्यपुराणम्, - Acharya Shri Kailashsagarsuri Gyanmandir "न भाय-दर्शनेऽश्रीयान्नैकवासा न संस्थितः " - इति । "ब्राह्मणा सह येोऽश्रीयादच्चिरं वा कदाचन । न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः । उच्छिष्टमितरस्त्रीणां योऽश्नीयाद् ब्राह्मणः क्वचित् ॥ प्रायश्चित्ती स विज्ञेयः संकीर्णे मूढचेतनः " - इति । न तत्सर्व्वथा दोषाभाव - प्रतिपादन -परं, कदाचनेति वचनात् । "ब्राह्मणा भार्यया साईं कचिद्भुञ्जीत चाध्वनि । श्रसवर्ण- स्त्रिया सार्द्धं भुक्का पतति तत्क्षणात्” इति । मनुरपि - " न पिवेन्न च भुञ्जीत द्विजः सव्येन पाणिना । नैकहस्तेन च जलं श्टद्रेणावर्जितं पिवेत् ॥ पिवतो यत् पतेत्तोयं भाजने मुख- निःसृतम् । भोज्यं तद्भवेदन्नं भुक्ता भुञ्जीत किल्विषम् ॥ पीतावशेषितं तेायं ब्राह्मणः पुनरापिवेत् ? | * नागारे च नवाकाशे, इति शा० पुस्तके पाठः । + अधोवर्णस्त्रिया, - इति मु० पुस्तके पाठः । + मनुरपि इति मु० पुस्तके पाठः । · छात्र, ब्राह्मणो न पुनः पिवेत्, - इति पाठो भवितुं युक्तः । 'वितायत्' – इत्यारभ्य, 'पुनरापिवेत्' - इत्यन्तोयन्यः मुद्रितातिरिक्तपुस्तकेषु न दृश्यते । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy