SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । ..सा.का.। "ब्राह्मणस्य त्वनतिथि हे राजन्य उच्यते । वैश्य-शूद्रौ सवा* चैव ज्ञातयो गुरुरेव च ॥ यदि त्वतिथि-धर्मेण क्षत्रियो ग्रहमाव्रजेत् । भुक्रवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ वैश्य-शूद्रावपि प्राप्ता कुटुम्बेऽतिथि-धर्मिणौ। भोजयेत् सह भत्यस्तावानृशंस्यं प्रकल्पयेत् ॥ इतरानपि सख्यादीन सम्प्रीत्या ग्टहमागतान् । मत्कृत्यानं यथाशक्रि भोजयेत् मह भार्ययाय-इति ॥ श्रासनादि-दाने विशेषमाह मएव, "श्रामनावमथे शय्यामनुव्रज्यामुपामनम् । उत्तमेषूतमं कुर्याद्धीने हीनं ममे ममम"-इति ।। अतिथि-सत्काराकरणे प्रत्यवायमाद, अतिथिर्यस्य भग्नाशो गृहात् प्रति निवर्तते। पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥४५॥ काष्ठ-भार-सहस्रन पृत-कुम्भ-शतेन च। अतिथिर्यस्य भनाशस्तस्य होमा निरर्थकः ॥४६॥ अहमम्य ग्रहे भोक्ष्ये,-दत्याशया ममागतोऽतिथिर्यदि भाजनमप्राप्य तद्ग्टहान्निवर्त्तत, तदा टहिणा क्रियमाणं पैटकं निष्फलं स्यात् । तथा, वैदिकोऽपि विहितद्रव्याद्यङ्ग-मम्पन्नोऽपि निष्फलोभवेत्। तथा च मनुः, * तथा,-ति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy