SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११.पाका) परापारमाधवः। श्रुतिरपि,-"यहाह्मणेभ्योऽनं ददाति तन्मनुष्ययशः मन्तिष्ठते"इति । बौधायनाऽपि,-"अहरहः ब्राह्मणेभ्योऽनं दद्यान्मूल-फलशाकानि वेत्यथैनं मनुव्यय समाप्नोति” । कालीजिनिरपि, "भिक्षां वा पुस्कलं वाऽपि इंतकारमथापि वा । असम्भवे तथा दद्यादुदपात्रमथापि वा"-इति । कूर्मपुराणेऽपि, "इतकारमथाग्रं वा भिक्षा वा शक्रितो द्विजः । दद्यादतिथये नित्यं वुद्ध्येत परमेश्वरम्" इति । भिक्षादि-लक्षणं मनुराह, "ग्राममात्रं भवेभिक्षा अग्रं ग्राम-चतुष्टयम्। अग्रं चतुर्गणीकृत्य इन्तकारो विधीयते” इति। अतिथि-निरीक्षणाय ग्रहांगणे कंचित्काल न्तिष्ठेदित्युक मार्कण्डेयपुराणे, "प्राचम्य च ततः कुर्यात् प्राज्ञोदारावलोकनम् । मुहर्तस्थाष्टम भागमुदीक्ष्योयतिथिर्भवेत्” इति । বিআইঘি, "ततो गोदोहमा वा कालन्निष्ठेद् ग्रहाङ्गणे । अतिथि-ग्रहणाीय तदूर्द्धं वा यथेच्छया"-इति । ॥ ॥ इति मनुष्ययज्ञः ॥०॥ * सदा,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy