________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१०,
का.
न्यायाश्रये त्वस्मटुक-व्यवस्था दिव्यते कुतः ? । इति चेदव्यवस्थाका त्वयाऽतादेभि ते वच:(१) । देश-भेदात् काल-भेदात् पु-भेदादन्यथाऽन्यथा । पर्यवस्थति शास्त्रार्थ इति पूर्वमवादिषम् । अतोनास्थार्थवादांश विधि-वाक्येषु यद्यथा । प्रतीतं तत्तथाग्राह्यं बाधं वाचनिकं विना । स्मृति-व्याख्यादभिः सर्वचनानां व्यवस्थितिम् ।
* त्वमदुश्या व्यवस्था, इति मु. पुस्तके पाठः । + देषितं वचः,-इति मु. पुस्तके पाठः। 1 विपर्यस्यति,-इति सो० स० पुस्तकयाः पाठः। ६ बतायेऽस्यार्थ वादांशाः, इति मो० स० पुस्तकयोः पाठः ।
छानलक्षणमप्रामाण्यमापद्येत । कः खल्वनुन्मत्तो लघूपायसाध्यं फलभुत्पिपादयिषुर्गुरूपायमवलम्बेत । तस्मात् सत्यपि समफलत्वे गुरूयायात् किञ्चित् फलाधिक वाच्छ । तावतैव दयाः साम्याडिकल्पोपपत्तेः। इतरथा त्वेकस्यैव नियमतोऽनुष्ठानं स्यात् । फलाधिक्यकल्पने तु नैवं एकत्र क्लेशाधिक्यवत् फलस्याप्याधिक्यात् । अन्यत्र केशन्यूनत्वेऽप्यवान्तरफलाधिक्याभावात् । अतरवोक्तं । “यत्र स्यात् कृच्छ्रभूत्वं श्रेयसोऽपि मणीषिणः । भूयस्वं ब्रुवते तत्र कृच्छ्रात् श्रेया ह्यवाप्यते"इति । तथा, प्रधानफलस्य खर्गमात्रस्योभयत्राविशेषेऽपि उक्तरीत्या गुगप्रयत्नसाध्योपायस्य फलाधिक्यहेतुत्वकल्पनया विश्व जिदग्रिहोत्रयोविकल्पो मानुपपन्न इति पूर्वपक्षयितुरभिप्रायः। खपक्षेपि तदविशिसमित्याह सिद्धान्ती इत्येतदिति। ननु यदि न्यायाश्रयणं तवाप्यभिप्रेतं तर्हि स्मृत्यन्तरानुसारेण विषयव्यवस्थैवारूदुक्ता किमिति नाङ्गीक्रियते इत्याशयेन पूर्वपक्षी शङ्करते न्यायेति । सिद्धान्ती समाधत्त इति चेदिति । त्वयेति च्छेदः ।
For Private And Personal