SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,था का०] पराशरमाधवः । ३३३ आराधयेत् महादेवं भाव-पूतो महेश्वरम् । मन्त्रेण रुद्र-गायत्या प्रणवणाथवा पनः ॥ ईशानेनाथवा रौस्त्रयम्बकेन समाहितः । पुष्यैः पत्ररथाद्भिवा चन्दनाद्यैर्महेश्वरम्। नथॉनमः शिवायेति मन्त्रेणानेन वा यजेत् ॥ नमस्कान्महादेवस्मृतं सत्यमितीश्वरम् । निवेदयीत चात्मानं यो ब्रह्माणमितीश्वरम् ॥ प्रदक्षिणं दिजः कुर्यात् पञ्च ब्रह्मणि वा जपेत् । ध्यायीत देवमीशानं व्योम-मध्य-गतं शिवम्" इति । बौधायनोऽपि,-"अथातो महादेवस्थाहरहः परिचा-विधि व्याख्यास्यामः । स्नात्वा शुचौ देशे गोमयेनोपलिष्य प्रतिकृति कृत्वाऽक्षत-पुष्पैर्यथालाभमर्चयेत्। सह पुष्योदकेन महादेवमावाहयेत् । भूमहादेवमावाहयामि, ॐभूवो महादेवमावाहयामि, ॐसुवः महादेवमावाहयामि, भूर्भुवःसुवः महादेवमावाहयामीत्यावाह्य, आयातु भगवन्महादेव इत्यथ स्वागतेनाभिनन्दति; स्वागतमधुना भगवते महादेवाय एतदासनमुपकुप्तमत्रास्यतां भगवन् महादेव इत्यत्र कूच ददाति भगवतोऽयं कुदर्भमयस्त्रिवृद्धरितसुवर्णस्तं जुषखेत्यत्र स्थानानि कल्पयत्यग्रता विष्णवे कल्पयामि ब्राह्मले कल्पयामि, दक्षिणतः स्कन्दाय कल्पयामि विनायकाय कल्पयामि, पश्चिमतः शूलाय कल्पयामि महाकालाय कल्पयामि, उत्तरतः उमायै कल्पयामि नन्दिकेश्वराय कल्पयामीति कल्पयित्वाऽथ माविच्या पात्रमभिमन्य प्रक्षाल्य त्रिरपः पवित्रमपत्रानीय सह पवित्रणादित्य For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy