SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१८ पाच - विशेषमाह पितामह:, - मरीचिः, - www.kobatirth.org पराशर माधवः । स्मृत्यन्तरे च " हेम - रूप्यमयं पात्रं ताम्र - कांस्य-ममुद्भवम् । पितॄणां तर्पणे पात्रं मृण्मयन्तु परित्यजेत् " - इति ॥ * "मौवर्खेन च पात्रेण ताम्र-रूप्यमयेन च * । औडुम्बरेण विल्वेन पितॄणां दत्तमचयम्” – इति । रिक्त इस्तेन न कुर्य्यादित्याह सएव, - 1 " विना रूप्य - सुवर्णेन विना ताम्र तिलैस्तथा । विना मन्त्रैश्च दर्भैश्च पितॄणां नोपतिष्ठते” – इति । Acharya Shri Kailashsagarsuri Gyanmandir "खट्ट - मौकिक-हस्तेन कर्त्तव्यं पितृ तर्पणम् । मणि-काञ्चन-दबी न हन्येन ? कदाचन" - इति ॥ न चात्र समुच्चयोनापि सम - विकल्प दत्यभिप्रेत्य मरीचिराध - “तिलानामप्यभावे तु सुवर्ण - रजतान्वितम् । तदभावे निषिचेत्तु दर्भैर्मन्त्रेण वा पुनः " - इति ॥ तिल-ग्रहणे तु विशेषमाह योगियाज्ञवल्क्यः, - “यद्यद्धृतं निषिञ्चतु तिलान् संमिश्रयेज्जले । श्रतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः " - इति । ताम्रकांस्यमयेन वा, — इति मु० पुस्तके पाठः । + घट्केन, - इति शा० पुस्तके पाठः । [१०, ख०का५ । | ताम्रमयैस्तथा, — इति मु० पुस्तके पाठः । शुष्केण, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy