SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,बाका. पराशरमाधवः । ३१५ भूयांमं चाक्षय्य चाप पुनर्मत्यु जयति ब्रह्मण: मायुज्यं गच्छति"इति । याज्ञवल्क्योऽपि, "यं यं ऋतुमधीयीत तस्य तस्याप्नुयात् फलम्" इति । वित्त-पूर्ण-पृथिवी-दानस्य फलमश्नुते-दति । ॥०॥ इति ब्रह्मयज्ञ-प्रकरणम् ॥०॥ . अथ तर्पण-विधिः। तच वशिष्ठः, "कृक्-सामाव-वेदोकान् जप्य-मन्त्रान् यजूंषि च । जवा चैवं ततः कुर्याद्देवर्षि-पिट-तर्पणम्” इति । सहस्पतिरपि, "ब्रह्मयज्ञ-प्रमियर्थ विद्याचाध्यात्मिकी जपेत् । जवाऽथ प्रणवं वाऽपि ततस्तर्पणमाचरेत्" इति । विष्णुपुराणऽपि, "शुचि-वस्त्र-धरः स्नातो देवर्षि-पिट-तर्पणम् । तेषामेव हि तीर्थन कुर्चीत सुसमाहितः ॥ त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत्। अथर्षीणं यथान्यायं मकृञ्चापि प्रजापतेः ॥ पिणं प्रीणनार्थाय त्रिरपः पृथिवीपते"-इति। * जपित्वैवं,-इति मु० पुस्तके पाठः । + चापि इति मु° पुस्तके पाठः । | दिरपः,-इति सो शा० पुस्तकयाः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy