SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । १२०, यात्रा । पुत्रवञ्चापि वर्तेरन् यथैव पितरं तथा"--इति । परम-गुरावपि तथेत्या सएव, "गुरोर्गगै मन्निहिते गुरुवदृत्तिमाचरेत"-इति । श्राचार्यानुज्ञामन्तरेण मातुलादीन् अममारत्तो नाभिवादयेदित्याह मएव,-- "नचानिसृष्टागुरुणा स्वान् गुरूनभिवादयेत्”-दति । ___ ममावृत्तस्य तु नानु ज्ञाऽपेक्षा । तदाहापस्तम्वः,-"ममावलेन सर्चे गुरव उपमंग्राह्या: प्रोच्य च समागमे* प्राचार्य-प्राचार्यमन्निपाते प्राचार्य्यमुपसंग्टह्याचार्यमुपजिघृतेत्'-दति। अभिवादन प्रमति मएव, "अभिवादन-शोलम्य नित्यं वृद्धोपसेविनः । चत्वारि तम्य वर्द्धन्ते ह्यायः प्रजा यशोवलम्" इति ॥ ॥ ॥ इत्यभिवादन-प्रकरणम् ॥०॥ अथ द्वितीयभाग-कृत्यमुच्यते।। तत्र दक्षः, ___ "द्वितीये च तथा भागे वेदाभ्यामा विधीयते"-दति । कृर्मपगणम्, * समागते,-इति शा० स० पुस्तक याः पाठः। + व्यय दितीयभागकृत्यमुच्यते,—इत्यतः पृथ्वं, वेदाभ्यासकालनिर्णयःत्यधिक म० पुस्तके। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy