SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०० www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir १का०, बा०का | ज्ञान- क - गुणोपेता यद्यप्येते बहुश्रुताः ॥ श्रभिवाद्य द्विजः शठद्रं सचेलं खानमाचरेत् । ब्राह्मणानां शतं सम्यगभिवाद्य विशुध्यति इति । GAR विष्णुरपि - "मभासु चैव सर्व्वीस यज्ञे राज-गृहेषु च । नमस्कारं प्रकुर्वीत ब्राह्मणान्नाभिवादयेत्" - इति । गुवादेरुपसंग्रहणमाह * गौतम:, - " गुरोः पादोपसंग्रहणं प्रातः”इति । गुरुरचाचार्थः । यतः स एवाह, "मातृ-पितृ-तद्वन्धूनां पूजातानां विद्या गुरूर्णा तद्गुरूणाञ्च - इति । उपसंग्रहण - लचप मनुराह, For Private And Personal " व्यत्यस्त - पाणिना कार्य्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्पृष्टव्यो दक्षिणेन च दक्षिण: " - इति । गुरोः सव्य-दक्षिणौ पादौ स्वकीय- सव्य-दक्षिणाभ्यां पाणिभ्यां स्पृष्टव्यैौ । बौधायनोऽपि - " श्रोत्रे संस्पृश्य मनः समाधायाधस्ताज्जान्बोरापयामित्युपसंग्रहणम्" । कुर्य्यादिति शेषः । एतच गुरु- पत्नीनामपि कार्य्यम् । तथा च मनुः, । "गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरु- योषितः । श्रमवलस्तु सम्पूज्याः प्रत्युत्थानाभिभाषणैः ॥ भाग्राह्या वर्षाऽन्यहन्यपि । विप्रोध तूपसंग्राह्या ज्ञाति सम्बन्धि योषितः” इति । * गुवादौ तु पर्व्वमुपसंग्रहणमाह - इति मु० पुस्तके पाठः । + मदुगुरूणाञ्चाभिवादयेत् इति मु० पुस्तके पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy