SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६६ परापारमाधवः। [१अ०,आ०,का मृगोमयं* स्वस्तिकमक्षतांश्च तैली मधु ब्राह्मण-कन्यकाञ्च। शेतानि पुष्पानि तथा शमी च हुताशनं चन्दनमर्क-विम्बम् । अश्वत्थ वृक्षञ्च समालभेत ततश्च कुर्यान्निज-जाति-धर्मम्,”-इति । भरद्वाजोऽपि, “कण्डूय पृष्ठतोगान्तु कृत्वा चाश्वत्थ-वन्दनम् । उपगम्य गुरून् सर्वान् विप्रांश्चैवाभिवादयेत्” इति । ब्राह्मण-समवाये प्रथमं कस्याभिवादनमित्याकाङ्क्षायामाइ मनः, "लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा। श्राददीत यतोज्ञानं तं पब्वमभिवादयेत्” इति । अभिवादन-काले खं नाम कीर्तयेदित्याह सएव, "अभिवादात् परं विप्रोज्यायांसमभिवादयन् । असौनामाऽहमस्मोति खं नाम परिकीर्तयेत् । भोशब्द कीर्तयेदन्ते स्व-ख-नाम्नाऽभिवादनम्?" इति । * यद्दोमयं,-इति शा० पुस्तके पाठः । + विनं,-इति शा० पुस्तके पाठः । + एष्ठगां गान्तु,-इति मु० पुस्तके पाठः । खखनाम्नोऽभिवादयेत्, इति म० पुस्तके पाठः । खस्य नामोऽभिवादने,-इति महितमनुसंहितायां पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy