SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ का०, व्या०, का० । ] www.kobatirth.org पराशर माधवः Acharya Shri Kailashsagarsuri Gyanmandir २९३ मोहात् समाचरेद्विप्रो न म पुण्येन युज्यते । प्रधानं वैदिकं कर्म्म गुण-भूतं तथेतरत् । गुण-निष्ठ: प्रधानन्तु हित्वा गच्छत्यधोगतिम् " - इति । अशक्तं प्रति व्यासः श्रत्र, - “श्रीतं कर्त्तुं न चेच्छक्रः कर्म स्मात्तं समाचरेत् । तत्राप्यशक्तः करणे मदाचारं लभेदुधः” – इति । होमं प्रशंसत्यङ्गिराः,— “योदद्यात् काञ्चनं मेरुं पृथिवीञ्च समागराम् । तत् सायं प्रात- होमस्य * तुल्यं भवति वा नवा” – इति । होम न्त भस्म धार्य्यम् । तदाह वृहस्पतिः, - "नभमानाचान्ते धार्य्यमेवाग्निहोत्रभिः । अनाहिता ब्रह्माख्यमौपासन - समुद्भवम्” । 'हुत्वा चैव तु भस्मना " - इत्यादि स्मृत्यन्तरञ्च । + ॥ ० ॥ इति होम-प्रकरणम् ॥ ० ॥ 66 तदेवं, 'सन्ध्या स्नानं जपहोम:' - इत्यस्मिन्मूल- वचने होमां तानि कर्माणि निरूपितानि । तान्येतान्यष्टधा विभक्तस्य दिनस्य प्रथम - भागे समापनीयानि । यद्यपि, मध्याह्न - स्नानादीनि निरूपितानि, तथापि तेषां प्रातः स्नानादि - प्रसङ्गेन निरूपितानामाद्य-भागे For Private And Personal * सायं प्रातर्हेौमस्य -- इति शा ० पुस्तके पाठः । + होमान्ते - इत्यादि स्मृत्यन्तरच - इत्यंते । ग्रन्थः मुद्रितातिरिक्तपुस्तकेषु न दृश्यते ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy