SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,वा का। पराशरमाधवः। "गच्छतस्तिष्ठतोवाऽपि खेच्छया कर्म कुलतः । अाचेची विना संख्या तत्म निष्फलं भवेत् ।। क्रोधं लोभं तथा निद्रां निष्ठीवन-विजृम्भणम् । दर्श नञ्च श्व-नोचानां वर्जयेन्जप-कर्मणि ॥ आचामेसम्भवे चैषां स्मरेविष्णुं सुरार्थितम् । ज्योतींषि च प्रशंसेदा कुर्य्यादा प्राण-संयमम्॥ ज्वलनं गाश्च विप्रांश्च यतीन्वाऽपि विशुद्धये"-इति। देश-नियमस्तु याज्ञवल्क्येनोक्तः, "अग्न्यागारे जलान्ते वा जपेद्देवालयेऽपि वा । पुण्यतीर्थे गवां गोष्ठे द्विज-क्षेत्रेऽथवा ग्टहे" इति। भङ्खोऽपि, "टहे त्वेकगुणं जयं नद्यादौ द्विगुणं स्मृतम् । गवां गोष्ठे दशगुणमन्यागारे मताधिकम् ॥ मिद्ध-क्षेत्रेषु तीर्थषु देवतायाथ सन्निधौ । सहस्र-शत-कोटीनामनन्तं विष्णु-सन्निधौ” इति । कूर्मपुराणेऽपि, "गुह्यका राक्षसाः सिद्धाहरन्ति प्रसभं यतः । एकान्ते तु मे देणे तस्माज्नप्यं सदाचरेत्” इति । जप-संख्यामाह योगियाज्ञवल्क्या, "ब्रह्मचार्याहितानिश्च शतमष्टोत्तरं जपेत् । * क्रोधं मान्य क्षतं निद्रां,--इति मु० पुस्तके पाठः। + दर्शनं श्वादिनीचाना, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy