SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का.1] पराशरमाधवः। मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥ शनैरुचारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् । अपरैरश्रुतः किञ्चित् स उपांजपः स्मृतः" इति । विश्वामित्रेण मानसस्य लक्षणमुक्तम्, "ध्यायेद् यदक्षर-श्रेणीं वर्णवर्ण पदात्पदम् । शब्दार्थ-चिन्तनं भूयः कथ्यते मानाजपः" इति । चयाणां तारतम्यञ्च तेनैवोकम, "उत्तम मानसं जयमुपांशं मध्यमं मतम् । अधर्म वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजाः । वाचिकस्यैकमेकं स्यादुपांशुः शतमुच्यते ॥ साहस्रोमानसः प्रोकोमन्वत्रि-मुगु-नारदैः” इति । जप-नियममाह शौनकः, "कृत्वोत्तानौ करौ प्रात: सायश्चाधोमुखौ तथा । मध्ये स्तम्ब कराभ्यान्न* जपएवमुदाहृतः ॥ मन:-सन्तोषणं शौचं मानं मन्त्रार्थ-चिन्तनम् । अव्यग्रत्वमनिवेदोजप-संपत्ति-हेतवः"-दात । मनुरपि, "पूर्वी सन्ध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्क-दर्शनात् । पश्चिमान्तु ममामीनः सम्यग्टन-विभावनात्" इति । मध्याह्न जपम्य नियमः वायपराणे दर्शितः, • स्कन्दकराभ्यान्त,-इति स मा० शा० पुस्तकेषु, तिर्थक्कराभ्यान्त, इत्यन्यत्रपाठः। 36 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy