SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, ख० का ० 1] www.kobatirth.org तत्र मनुः, पराशर माधवः । " यएष विस्तृतः * प्रोक्तः स्नानस्य विधिरुत्तमः । श्रमामर्थ्यान्न कुर्य्याच्चेत् तत्रायं विधिरुच्यते । खानमन्तर्जले चैव मार्च्छनाचमने तथा || जलाभिमन्त्रणञ्चैव तीर्थस्य परिकल्पनम् । श्रघमर्षण- सुक्रेन चिरावृतेन नित्यशः ॥ स्नानाचरणमित्येतदुपदिष्टं महात्मभिः” - इति । ॥ ॥ इति माध्याहिक - ज्ञानम् ॥ ॥ Acharya Shri Kailashsagarsuri Gyanmandir श्रथ नैमित्तिक स्नानम् । "दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकां तथा । शवं तत् स्पृष्टिनश्चैव स्पृष्ट्रा खानेन शुद्यति ॥ दिवाकीर्त्तिश्चाण्डालः । श्रङ्गिराः, - २५७ "शव-स्पृशमथोदयां स्रुतिकां पतितं तथा । स्पृष्ट्वा स्नानेन शुद्धः स्यात् सचैलेन न संशयः” – इति । गौतमोऽपि - " पतित - चाण्डाल - स्रुतिका दक्या-शवस्पृक्-तत्स्पृष्टि-स्पर्शने । सचैल उदकोपस्पर्शनात् शयेत्” - इति । पतितादि For Private And Personal * विस्तरः - इति मु० पुस्तके पाठः । + दिवाकीर्त्य, इति सेो० पुस्तके, दिवाकृत्य, - इति शा. पुस्तके पाठः । एवं परत्र | † शवतत्स्पृष्यपस्पर्शने, – इति प्रा० स० पुस्तकयोः पाठः । 33
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy