SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। मा.का.। "प्रवज्यानच स्वातो गात्राण्यम्बर-पाणिभिः। न च निधूनयात्वेशान् वासश्चैव न पीड़येत्'-दति । अत्र कारणमाह गोभिला "पिवन्ति शिरसोदेवाः पिवन्ति पितरामुखात् । मध्यतः सर्व-गन्धर्वा अधस्तात् सर्व-जन्तवः ।। तस्मात् स्नातो नावमृज्यात् स्नान-माया न पाणिना"-इति। यासोऽपि, "तिस्रः काव्योऽर्द्ध-काटी-च यावन्यङ्गरूहानि वै । सवन्ति मर्ड-तीर्थाणि तस्मान्न परिमार्जयेत्” इति। बावालिः, "खानं कृत्वाऽऽद्र-वासास्तु विषमूत्रं कुरुते यदि । प्राणायाम-वयं कृत्वा पुनः स्वानेन ड्यति"-दति। वस्त्र विषये विशेषमाह भगः, "ब्राह्मणस्य मितं वस्त्रं नृपतेरतमल्यणम् ||(१) । पीतं वैश्यस्य सद्रस्य नीलं मलवदिष्यते”-दति। प्रजापतिरपि, • भरः, इति मे• गा• पुस्तकयाः पाठः । निर्धनेत्, इति से० स० शा• पुस्तकेषु पाठः । । देवलः,-इति मु• पुस्तके पाठः । बस्ति , इति स० से. शा. पुस्तकेषु पाठः। || रकमबरम्, इति शा• पुरु के पाठः । (१) उन्त्वयं उत्कटम् । रक्तविशेषणमिदम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy