SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३० पराशरमाधवः। [१०,या का०। प्रयातयान्येतानि नियोज्यानि पुनः पुनः" इति । पवित्र-धारणे फलमाह मार्कण्डेयः, "कुश-पाणिः सदा तिष्ठेत् ब्राह्मणो दंभ-वर्जितः । म नित्यं हन्ति पापानि बल-राशिमिवानलः"-दति । शातातपः, "जपे होमे च दाने च स्वाध्याये पिन-तर्पणे । अशन्यं तु करं कुर्यात् सुवर्ण-रजतैः कुश:"--दाते । पवित्र-प्रकारमाह कात्यायनः, "अनन्तर्गर्भिणं साग्रं कुशं द्विदलमेवच । प्रादेशमानं विज्ञेयं पवित्रं यत्र कुत्रचित्" इति । मार्कण्डेयः - "चतुर्भिः दर्भ-पूचीले ब्राह्मणस्य पवित्रकम् । एकैक-न्यूनमुद्दिष्टं वर्ण वर्षे यथाक्रमम् ॥ त्रिभिः दर्भः शान्ति-कर्म पञ्चभिः पौटिकन्तथा । चतुर्भिश्चाभिचारांच? कुर्वन् कुर्यात् पवित्रकम् (१)—दति । अत्रिः ,* नियोज्याः स्युः- इति शा. पम्तके पाठः । + अन्यूनं तु,-इति मु० पुस्तके पाठः । t मार्कण्डयाऽपि,-इति म० पुस्तके पाठः। ६ चतुर्भिश्चाभिचाराख्यं, इति म० पुस्तके पाठः । (१) शान्तिर्धर्मद्वारा ऐहिकानियहेतुदुरितनित्तिः, तदर्थ यत् कर्म विहितं तत् शान्तिकर्म युच्यते । पुरिर्धनाद्युपचयः, तत्फलकं कर्म पौरिकम्। व्यभिचारः पूात्रुमारणादिः । स चाभिचारः प्रकृते श्येनादिरूपतया पर्यवसितः। - - For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy