SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,घा०का• पराशरमाधवः । २२५ यथाविभवतो ह्येतत् पूर्वाभावे ततः परम् ॥ न विद्यमाने पूर्व के उत्तर-प्राप्तिरिष्यते"-इति । दक्षिणकर्ण-प्रशंसा च, 'प्रभासादीनि तीर्थानि'-इत्यादिनावक्ष्यते । श्रथ वा, बौधायनाक द्रष्टव्यम्,-"नीवों विसृज्य परिधायोपस्पशेदाई-ढणं भूमि गोमयं वा संस्पृशेत्"-दति । षट्त्रिंशनाते द्विराचमन-निमित्तं दर्शितम्, "होमे भोजन-काले च मन्ध्ययोरुभयोरपि । श्राचान्तः पुनराचामेज्जप-हामार्चनादिषु"-इति । याज्ञवलकोऽपि, "स्नात्वा पीत्वा सुते सुप्ते भुक्त्वा रथ्योपसर्पणे* । श्राचान्तः पुनराचामेदामोविपरिधाय च”-दति । बौधायनोऽपि, “भोजने हवने दाने उपहारे प्रतिग्रह।। हविर्भक्षण-काले च तत् द्विराचमनं स्मृतम्"--इति । कूर्मपुराणेऽपि,- . "प्रक्षाल्य पाणी पादौ च भुञ्जानो विरुपस्पृशेत् । शुचौ देशे समासीनो भुत्वा च द्विरुपस्पृशेत् ।। श्रोष्ठौ विलोमको स्पृष्ठा वासेविपरिधाय च । रेतेोमूत्र-पुरीषाणामुत्सर्गेऽयुक्त-भाषणे ॥ * रथ्याप्रसर्पणे,-इति म० पुस्तके पाठः । + उपहारप्रतिग्रहे,-इति मु० पुस्तके पाठः। | शुष्कभाषणे,-इति मु° पुस्तके पाठः । 20 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy