________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१८
पराशरमाधवः।
११.,या का।
गन्ध-लेप-क्षय-करं शौचमेषां विधीयते"-इति । अत्र स्त्री-शूद्र-ग्रहणम् अकृतोद्वाहाभिप्रायं, अनुपनीत-द्विजसाहचर्य्यात्(१) । मृत्परिमाणमाह शातातपः,
"पार्दामलकमात्रास्तु ग्रामा इन्दु-प्रते स्थिताः ।
तथैवाहुतयः मा: शौचे देयाश्च मृत्तिकाः" इति। यत्तु दक्षाङ्गिरोम्यां परिमाणान्तरमुकम्,
"अर्द्ध-प्रसूतिमात्रा तु प्रथमा मृत्तिका स्मता। द्वितीया च हतीया च तदर्द्धन प्रकीर्तिता ॥ प्रथमा प्रसूतिया द्वितीया तु तदर्घिका। हतीया मृत्तिका ज्ञेया त्रिभाग-कर-पूरणी"-इति । तत्र, सर्वत्र न्यूनपरिमाणेन गन्धाद्यक्षये मत्यधिकपरिमाणं द्रष्टव्यम्। सत्यपि गन्ध-क्षये शास्त्रोकमया पूरणीया यथाह दक्षः,
"न्यूनाधिक न कर्त्तव्यं शौच शुद्धिमभीमता। प्रायश्चित्तेन पूर्यत विहितातिक्रमे कृते" इति। एवमुकशौच-करणेऽपि यस्य भाव-द्धिर्नास्ति, न तस्य शाद्धिरित्याह व्याघपादः,
* शौचमेव-इति मु० पुस्तके पाठः । + विभागकरपूरणा, इति मु• पुस्तके, त्रिभाग करयूरणम्, इति
स. पस्त के पाठः । + शोचे,-इति मु० पुस्तके पाठः । 5 सिद्धि,-इति स• शा• पुस्तकयोः पाठः ।
(१) हिजामामुपनयनवत् विवाहस्य स्त्रीशूद्रयोः प्रधानसंखारवादित्याशयः ।
For Private And Personal