SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१६ पराशरमाधवः। [११०,प्रा०का० । “पञ्चापाने दर्शकस्मिन्नुभयोः सप्त मृत्तिकाः । उभयोः पादयोः सप्त लिङ्गे वे परिकीर्तिते ॥ श्रादित्यपुराणे,* एकस्मिन् विंशतिहस्ते इयोयाश्चतुर्दश"-इति । विंशत्यादिको ब्रह्मचारि-विषयं, "दिगुणं ब्रह्मचारिणः"इत्युक्रत्वात् । श्रादित्यपुराणे, "स्त्रीद्रयोरर्द्धमानं प्रोक्तं शौचं मनीषिभिः । दिवाशौचस्य निश्यर्द्ध पथि पादं विधीयते ॥ प्रातः कुर्याद् यथाशकि शक्तः कुर्याद्यथोदितम्" इति ॥ बौधायनोऽपि, "देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्य-प्रयोजनम् । उपपत्तिमवस्थाच ज्ञात्वा शौचं प्रकल्पयेत्” इति ॥ सुद्धपराशरः, “उपविष्टस्तु विषमूत्रं कर्तुर्यस्तु न विन्दति । स|| कुर्यादर्द्धशौचन्तु स्वस्य शौचस्य सर्वदा"-इति ।। श्रानुशामनिके शौचेतिकर्त्तव्यता दर्शिता, "शौचं कुर्याच्छनै/रोबुद्धिपूर्वममङ्करम्। * नास्त्येतत् म० पुस्तके। + हयाईया,-इति म० पुस्तके पाठः । विंशत्यधिकं.-इति मु० पुस्तके पाठः । 5 समाचरेत्,-इति मु० पुस्तके पाठः । || न,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy