SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ पराशरमाधवः । [ १०,०का। वाय्वग्नि-विमानादित्यमपः पश्यन् तथैव च* ॥ न कदाचन कुर्वीत विषमत्रस्य विसर्जनम्" इति ॥ चमोऽपि, तुषाङ्गार-कपालानि देवताऽऽयतनानि च । राजमार्ग-मशानानि क्षेत्राणि च खलानि च ॥ उपरुद्धो न सेवेत छाया-वृक्षं चतुष्यथम् ।। उदकं चोदकांतश्च पन्थानश्च विसर्जयेत्॥ वर्जयेत् वृक्ष-मूलानि चैत्य-श्वभ-बिलानि च" इति ॥ हारीतः, "अाहारन्तु रहः कुर्यात् विहारश्चैव सर्वदा । गुप्ताभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते श्रिया” इति ॥ आपस्तम्बोऽपि,-"न च सोपानको|| मूत्र-पुरीषे कुर्यात्" इति। यमोऽपि, "प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्ट्वा सूर्यं निरीक्षेत गामग्निं ब्राह्मणं तथा" इति ॥ ततो लोष्टादिना परिसृष्ट-गुद-मेहनोटाहीतशिनचोतिष्ठित् । तथा च भरद्वाजः,*** तथैवगाः,-इति न पुस्तके पाठः । + चतुष्पथे,-इनि मु. युस्तके पाठः । । सर्वथा,-इति स. सो. पस्तकयाः पाठः। 5 लक्ष्मीयुक्तः स्यात्, इति मु• पुस्तके पाठः । || सोपानत् ,-इति मु० पुस्तके पाठः। पा परिमछमेहनो,-इति मु. पुस्तके पाठः । ** भारद्वाजः, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy