SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . . पराशरमाधवः। [१०,पाका। "ब्रह्मा मुरारिस्त्रिपुराम-कारौ भानुः भौ भूमि-सुतोबुधश्च । गुरुश्च शुक्र: सहजानुजेन कुर्वन्तु सर्वे मम सुप्रभातम्"-इत्यादि । ॥०॥ इति ब्राहये मुहर्ने प्रात्म-हित-चिन्तन-प्रकरणम् ॥ ॥ हित-चिन्तनानन्तरं श्रोत्रियादिकमवलोकयेत् न तु पापिष्ठादिकम् । तदाह कात्यायनः, "श्रोत्रियं भगाङ्गां च अमिममिचितं तथा। प्रातरुत्थाय यः पश्येदापद्भ्यः म प्रमुच्यते ॥ पापिष्ठं दुर्भगं मद्यं नममुकत्त-नासिकम् । प्रातरुत्थाय यः पश्येत्तत्कलेरुपलक्षणम्" इति । नतोमूत्र-पुरीषे कुर्यात् । तदाहाङ्गिराः, "उत्याय पश्चिमे राचे तत पाचम्य चोदकम । अन्तद्धाय वर्णभूमि शिरः प्रावृत्य वासमा । वाचं नियम्य यत्नेन निष्ठौवोच्छाम-वर्जितः॥ । कु-मूत्र-पुरोषे तु एचौ देशे समाहितः” इति । तत्र, हण-नियमान विंशिनष्टि, * त्रिपुरान्तकोऽमिः - इति मु• पुस्तके पाठः । + पापिष्ठम्, इति स० से. पुस्तकयोः पाठः । मास्तीदं मु. पस्तके बान्ध,-इति स. सो. पुस्तकयोः पाठः । || छीवनोश्वासवर्जितः, इति सु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy