SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०, ब०का ।] अथाच साधारणाध्ययनादिप्रसङ्गेन बुद्धिस्यं साधारणमाकिं वचिप्याह पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir सन्ध्या स्मानं जपोहोमो देवतानाम पूजनम् ॥३८॥ श्रातिथ्यं वैश्वदेवश्च षट् कर्माणि दिने दिने || २०५ - इति । ‘सन्ध्याखानम्' – इत्यत्र यवागू- पाक-न्यायेन स्नानस्य प्राथम्यं व्याख्येयम् । स च न्यायः पञ्चमाध्याये प्रथमपादे प्रतिपादितः । 'यवाम्बाऽग्निहेाचं जुहोति ? यवागूं पचति' इति श्रूयते । तत्र संशयः; किमग्निहेाच-यवागूपाकयोरनियतः क्रमः, उत नियतः, यदा नियतः, तदा पाठेन नियम्यते उतार्थेन । तत्र विध्योरनुष्ठानमात्र- पर्यवसानात् क्रमस्य नियामकामाबात् श्रनियतः - दत्येकः पूर्व्वः पचः । पूर्व्वधिकरणेषु " श्रध्यगृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति" - इत्यत्र पाठस्य नियामकत्वाभ्युपगमादत्रापि तत्सम्भवाद्यथा पाठक ** # पाठक्रमस्य - इति मु० पुस्तके पाठः । " तत्र, इति स पुस्तकया, पाठः । + सन्थाखानं जयेोहेोमः खाध्यायेादेवतार्चनम् । वैश्वदेवातिथेयच इति पादत्रये पाठ' मु० मू० पुस्तके | + प्राथम्यमाख्येयम्, - इति मु० पुस्तके पाठः । 8 मिहोत्रं जुहोति – इति मु० पुस्तके पाठ | ॥ तत्र, – इति नास्ति मु० पुस्तके | १ तथापि, - इति स० सो पुस्तकयेाः पाठः । ** नियामकत्वाभावात्, - इति मु० पुस्तके पाठः । ++ — इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy