SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [१०,या.का.। "अयाचितापपन्नेषु नास्ति दोषः प्रतिग्रहे । अमृतं तद्विदु* वास्तस्मात्तन्नैव निर्णदेत्” ॥ इति । तत्र भजदाराभिप्रेतान् वस्तु-विशेषानिर्दिशति याज्ञवल्क्यः, "कुमाः शाकं पयो मत्स्था गन्धाः पुष्पं दधि क्षितिः । मांसं शय्याऽऽसनं धानाः। प्रत्याख्येयं न वारि च ॥ अयाचिताहृतं ग्राह्यमपि दुष्कृत-कर्मणः । अन्यत्र कुलटा-पण्ड-पतितेभ्यस्तथा द्विषः" ॥ इति । मनुरपि, "शथ्यां कुशान् ग्टहान् गन्धानपः पुष्यं मणिं दधि । मस्यान् धानाः पयोमांसं शाकं चैव न निर्णदेत् ॥ एधोदकं मूल-फलं अन्नमभ्युद्यतञ्च यत् । असतः प्रतिग्टहीयान्मधु चाभय-दक्षिणाम्" इति । प्रतिग्रहानधिकारिणं मएवाह, "हिरण्यं भूमिम, गामन्नं वासस्तिलान् घृतम् । अविद्धान प्रतिग्टहानो भस्मीभवति काष्ठवत्" इति । याज्ञवल्क्योऽपि, "विद्या-तपोभ्यां होनेन नतु ग्राह्यः प्रतिग्रहः ।। ग्टहून् प्रदातारमधो नयत्यात्मानमेव च ॥ इति । विदुषस्तु न कोऽपि प्रतिग्रहोदोषावह इति वाजसनेयि-ब्राह्मणे * तं विदु, इति मु० पुस्तके पाठः । + धान्यं,-इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy