SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ पराशरमाधवः। या.का. वामावा दक्षिणत उपवीय" इति । मन्त्रेषु ऋष्यादिषु ज्ञानञ्च* याजनांगत्वेन छन्दोग-ब्राह्मणे समाम्नायते,-"योह वा अविदितार्षेय-इन्दो दैवत-ब्राह्मणेन याजयति वा अध्यापयति वा, स्थाणु वर्च्छति गत्तं वा पद्यते प्र वामीयते पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति, अथ यो मन्त्र मन्त्र विद्यात, सर्वमायुरेति श्रेयान् भवति यातयामान्यस्य च्छन्दांसि भवन्तिी, तस्मादेतानि मन्त्रे मन्त्र विद्यात्'-दति। ननु क्वचित् याजनस्य क्वचित् प्रनिग्रहस्य च निन्दितत्वात् तद नुष्ठानवतः स्वाध्याय-गाययोर्जपत्राम्बायते,-"रिच्यतव वा एषब्रेव रिच्यते योयाजयति प्रति वा ग्टहाति, याजयित्वा प्रतिग्टह्य हाऽनअन् त्रिः स्वाध्यायं वेदमधीयीत, त्रिरात्रं वा सावित्रों गायत्रीमन्वातिरेचयति" इति । तथाऽन्यत्रापि,-"दुहाइ वा एष छन्दांसि योशाजयति, म येन यज्ञ-क्रतुना याजयेत्, सोऽरण्यं परेत्य शुचौ देशे स्वाधायमेवैनमधीयन्नामीत; तस्यानशनं दीक्षा, स्थानमुपसदः, श्रासनस्य सुत्या, वागजुहः, मन उपभृत्, तिर्धवा, प्राणोइविः, सामायुः, मवाएष यज्ञः प्राणइक्षिणोऽनन्त-दक्षिण: मद्धतरः"|| इति चेत् । नायं दोषः, श्रयाज्य* मन्त्रऋष्यादिज्ञानच, इति स. मा. शा. पुस्तक पाठः । + स्थाणं वा गच्छति, इति शा. स. पुस्तकयो। पाठः। । अथ, इत्यादि, भवन्ति, - इत्यन्तः पाठः स० से. शा. पुस्तकेनु नास्ति। 5 क्वचित याजनं निन्दित्वा, - इति पाठः स० शा. पस्तकयोः । || तस्यानशनम् ---इत्यादि, 'सम्द्धतरः' इत्यन्तः पाठोनास्ति स. सो० मा. पुस्तकेछु। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy