SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४२ परापूरमाधवः। [१ब,धा का। इति । विष्णु-पुराणेऽपि, "उभे सन्ध्ये रविं भूप! तथैवानिं समाहितः । उपतिष्ठेत, तथा कुर्याइरोरप्यभिवादनम् ॥ स्थिते तिठेवजेत् याते नीचैरासीत चासने । शिथ्योगुरोर्नर-श्रेष्ठ ! प्रतिकूलं न मञ्चरेत् ॥ तेनैवोकः पठेद्वेदं नान्य-चित्तः पुरः-स्थितः । अनुज्ञातच भिक्षानमनीयात् गुरुणा ततः ॥ शौचाचारबता तत्र कार्य शुश्रूषणं गुरोः । व्रतानि(१) चरता ग्राह्योवेदश्च कृत-बुद्धिना" ॥ इति । कर्मेिऽपि, "श्राहतोऽध्ययनं कुर्यादीक्षमाणे गुरोर्मुखम् । नित्यमुद्धत-पाणि: स्यात् साध्वाचारः सुसंयतः" ॥ इति । स्व-कुल-परम्पराऽऽगताया: शाखायाः पाठोऽध्ययनम् । तदाह वशिष्ठः, “पारम्प-गतोयेषां वेदः स-परिहण:(२) । तच्छाखं कर्म कुर्चीत तच्छाखाऽध्ययनं तथा" । इति । स्व-शाखा-परित्याग एव निषेधति, “यः स्व-शाखां परित्यज्य पारक्यमधिगच्छति । स शूद्रवहिः कार्यः सर्व-कर्मसु माधुभिः ॥ ___ * चासिते,- इति स. मा. पुस्तकयोः पाठः । (१) ब्रतानि तत्तद्देदभागाध्ययने विहितानि गोभिलाद्युक्तानि । (२) सपरिवंहणः अङ्गोपाङ्गतिहासादिसहितः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy