SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व ,धा का० । पराशरमाधवः । १३६ छायाः, अत्यन्तमश्रुतात्* खर्गतः प्रत्यासन्नतया, प्रतिष्ठाकामोऽधिकारी कल्पितः(१), एवमच, पयः-कुल्यादि-कामोऽधिकारी स्यात्,"यदृचोऽधीते पयसः कुल्याः अस्य पिढन् स्वधाअभिवहन्ति, यद्यषि घृतस्य कुल्याः,यत्मामानि सामएभ्यः पवते"-इत्यर्थवादात, इति । मैवम्, पयः-कुल्यादेब्रह्मयज्ञ-विधि-शेषत्वात्, माणवकस्याप्रबुद्धत्वेन खर्गकामत्वाऽसम्भवाञ्च(२)। कथञ्चित् सम्भवेऽप्यन्योन्याश्रयत्वं दुबारम् ; अधीते स्वाध्याये पश्चादध्ययन-विध्यवगमः, तदवगमे चाध्ययनम्,इति। तस्मात्, अध्ययनस्याध्यापन-प्रयुक्तत्वादध्यापनमेव विधीयते नाध्ययनम्(२), इति । तदेतद्गुरु-मतमन्ये वादिना न क्षमन्ते ; अनित्येनाध्यापनेन नित्य * अत्यन्तमश्रुतत्वात्, इति स० सो पुस्तकयोः पाठः । + इत्यर्थबादस्तुतिरिति,-स. सो. पुस्तकयोः पाठः । # मन्यबादिना,-इति स० से० पुस्तकयोः पाठः। (१) छत्र, “फलमात्रेयोनिर्देशादश्रुतौ ह्यनुमानं स्यात्" ( मी० 8 अ. ३ पा० १८ सू० ) इति जैमिनिसूत्रम् । रात्रिसत्रादौ अर्थवादनिर्दियमेव फलं स्यात्, फलस्यात्यन्तमश्रुतौ हि वर्गस्यानुमानमित्यात्रेय याचार्योमन्यते इति सूत्रार्थः । तथाच, न पयः कुल्यादेरध्ययनफलत्वकल्पनसम्भव इति रात्रिसत्रन्यायस्यानवकाशः। खर्गकामनाया असम्भावात् विश्वजिग्रायस्याप्य (२) नवकाताः। (३) तथाच अध्यायनविधिनैवाध्ययनस्य लाभेन “खाध्यायोऽध्येतव्यः ". इति श्रूयमाणवाक्यं विधित्वासम्भवानित्यानुवादरवेति गुरूणां सिद्वान्तः । एतच्च जैमिनीयन्यायमालाविस्तरे स्पष्ठम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy