SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१०,०का। ननु, नेयं स्मृतियाख्यानमहति, तत्-प्रामाण्यस्य(१) दुनिरूपत्वात् । यत्नु,-वेद-प्रामाण्य-कारणं जैमिनिना मृत्रितम्,-"तत् प्रमाणं वादरायणस्यान्यानपेक्षत्वात्” (मी० १,१,५०)-इति । न तत् पौरुषेयेषु(२) मूलप्रमाण-सापेक्षेषु ग्रन्थेषु* योजयितुं शक्यते।३) । तहस्तु मूल-प्रमाणमुपजीव्य प्रामाण्यम् । तन्न, मूलस्य दुर्लभत्वात् । न तावत् प्रत्यक्षं मूलम् । धिर्मस्थातीन्द्रियत्वात्()। नाप्यनुमानम् ,(५) तस्य प्रत्यक्षमापेक्षत्वात्(६) । नापि पुरुषान्तर-वाक्यम् । (विप्रलम्भकस्य पुंसा यथा-दृष्टार्थ-वादित्वाभावात् ।। * ग्रन्थेष,-इति सो० प्र० पुस्तके नास्ति । + दुर्भणत्वात् ,-इति मु० पुस्तकपाठः। तस्यातीन्द्रियत्वात्,-इति मु० पुस्तकपाठः । 6 यथार्थदृष्टार्थ,-इति से० स० पुस्तक पाठः। (१) तदिति स्मृतेः परामर्शः। (२) पौरुषेयत्वं मूलप्रमाणसापेक्षत्वे हेतुगर्भविशेषणम्। पुंवचा मूल प्रमाणसापेक्षाणामेव प्रामाण्याभ्युपगमादिति भावः। जैमिन्युक्तस्य प्रामाण्य हेतोरन्यानपेक्षत्वस्य तत्राभावादित्यभिप्रायः । (8) मुखादिवदात्मगुणत्वा विशेषेपि अयोग्यत्वादतीन्द्रियत्वं धर्मस्य । धर्मे प्रत्यक्षं न मूलमित्येतच्च.-"सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यामानोपलम्भनत्वात्"(१,१,४)-इति मीमांसासूत्रादौ व्यक्तम् । अत्र 'मूलम्'---इत्यनु पञ्जनीयम् । एवं परत्र । अनुमानस्य व्यायादिप्रत्यक्षसापेक्षत्वादित्यर्थः । तच्च, "अथ तत्पूर्वक मनुमानम्"-(१,१,३)- इति न्यायसूत्रादौ व्यक्तं बहुव। पुरुषान्तराणां हि विप्रलम्भकाविप्रलम्भकभेदेन दैविध्यं । हिविधानामपि तेषां वाक्यं न मलमिति क्रमेण प्रतिपादयति विप्रलम्भकस्येति । प्रतारकस्रेत्यर्थः। (७) For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy