________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापारमाधवः ।
घा.का.।
नानुष्ठापनम् । यदा, ग्रन्थ-पाठ-तदर्थ-ज्ञानयोरपीदृशमहिमा, तदा किमु वक्तव्यम् ; अनुष्ठानं पुरुषार्थ-हेतुः.-इति(१)। युक्रञ्चैतत्, पराशरस्य पुलस्त्य-वशिष्ठ-प्रमाद-लब्ध-वरेण सर्व-शास्त्र-हृदयाभिजत्वात् । । तथा च, विष्णु-पुराणम्,
"वैरे महति मवाक्यात् गुरोरस्थाश्रिता क्षमा । त्वया, तस्मात् ममस्तानि भवान् शास्त्राणि वेत्स्यति । सन्ततेन समुच्छेदः क्रोधेनाऽपि यतः कृतः । त्वया, तस्मान्महाभाग ! ददाम्यन्यमहं वरम् । पुराण-संहिता-कती भवान् वत्स ! भविष्यति । देवता-पारमार्थञ्च यथाववेत्स्यते भवान् । प्रवृत्ने च निवृत्त च(२) कर्मण्यस्त-मला|| मतिः ।
मत्-प्रमादादसन्दिग्धा तव वत्म ! भविष्यति" । इत्याचार-काण्ड प्रथमाध्याये श्राचारावतारः समाप्तः ॥०॥
(॥ ग्रन्थानुक्रमणिका समाप्ता ॥) * अत्र, 'ब्राह्मणेत्यादिपदयारर्थः' इत्यधिकः पाठः स सो० पुस्तकयोः । + हृदयाभिज्ञत्वम्, इति मु० पुस्तके पाठः । । अत्र, 'इति'-इत्यधिकः पाठः मु. पुस्तके । स चासङ्गतः, परवचना. __नामपि विष्णुपुराणीयत्वेन मध्ये 'इति' प्राब्दस्यायुक्तत्वात् । ६ ममच्छेदः,-इति मु. पुस्तके पाठः।। || कर्मणि त्वमला,-इति म० सेा० पुस्तकयाः पाठः । (१) तदनेन कैमुतिकन्यायः प्रकृते समर्थितः, इति मन्तव्यम् । (२) कामनापूर्वकं क्रियमाणं काम्यं कर्म पूरीरप्रति हेतुत्वात् प्ररत्तं,
ब्रह्मज्ञानाभ्यासपूर्वक क्रियसाणं निष्काम कर्म संसारनित्तिसाधनत्वात् निवृत्तमुच्यते । तदुक्तं मनना । "इह चामुत्र वा काम्यं प्रदत्तं कर्म कोयते । निरकामं ज्ञानपळन्त निवृत्तमुपदिश्यते' इति ।
For Private And Personal