SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,मा.का. पराशरमाधवः । १२६ निन्दाऽनिन्दयोः* व्यवस्था कल्पनीया । यः पुरुषोयुग-सामर्थमनुसत्या विहितानुष्ठानं प्रतिषिद्ध-वर्जनं प्रमाद-कृत-पापस्य प्रायश्चितञ्च कत्तुं शकोऽपि न कुर्यात् , तद्विषयाणि, “भ्रूण-हत्या पितुस्तस्य मा कन्या दृषली स्मना"। इत्यादि-निन्दा-वचनानि; अशक-विषयं तेषां निन्दा न कर्त्तव्या'इत्यादि वचनम् । अतएव शैवागमे पद्यते, “अत्यन्त-रोग-युक्रेऽङ्ग राज-चौर-भयादिषु । गुर्जनि-देव-कृत्येषु नित्य-हानी न पाप-भाक्" । इति। तस्मात् न कोऽपि धर्माधर्म-शास्त्रस्य|विप्लव:-दति ॥ मनु, उन-प्रकारेण युग-मागर्थ्यस्याशेषस्थानेक-ग्रन्थ-परिचयमस्तरेण दुर्बोधत्वात् कथं मन्द-प्रज्ञानामकल्पायुषां युग-सामर्थ्यानुमारिणश्चातुर्वर्ण्य-समाचारस्य निर्णयः ? इत्यताह, * निन्द्यानिन्दप्रयोः, इति स० से. पुस्तकयाः पाठः । + युगसामर्थ्यमनुस्मृत्य,-इति स• सो पुस्तकयाः पाठः । इत्यमेव सर्वत्र पाठः । ग्रन्थान्तरे तु "पितुस्तस्याः" इति पाठः । 5 सौरागमे, -इति स० से० पुस्तकयाः पाठः । ॥ धर्मशास्त्रस्य, - इति म० से० पुस्तकयाः पाठः । ET पूर्वप्रष्ठायाम्,-(१) 'नन्वेवं कलौ पापिनामनिन्दात्वात्'--इत्या दिना सन्दर्भेण भूमिकायां यः पूर्वपक्ष उपक्रान्तः, तस्य सिद्धान्तमिदानीमाह रतदुक्तं भवतीत्यादिना । 17 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy