SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,व्या का पराशरमाधवः १२५ प्रायश्चित्त-विधानश्च विप्राणां मरणान्तिकम् । संमर्ग-दोषः स्तेनाद्यैर्महापातक-निष्कृतिः (१) । वरातिथि-पिटभ्यश्च पहपाकरण-क्रिया(२) । दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । सवर्णान्याङ्गना-दुष्टो* ममर्गः शोधितैरपि । अयोनी मंग्रहे रत्तो परित्यागोगुरु-स्त्रिया:(२) । अस्थि-मञ्चयनादूर्द्धमङ्ग-स्पर्शनमेव च(५) । शामित्रों चैव विप्राणां(५) माम-विक्रयणं तथा। षकानशनेनान-हरणं हीन-कर्मण: (६) । * सवर्णानां तथा दृयो,-इति मु० पुस्तके पाठः । + अयानी संग्रहोवित्ते,-इति मु• पुस्तके पाठः । सामित्र, इति स. सा. पुस्तकयोः पाठः। (१) संसर्ग दोघतेयान्यमहापातकनिवतिः,-इति निर्णयसिन्धौ पठितं व्याख्यातच; संसर्गटापत्तेयेतरमहापातकत्रये ब्रह्महत्या-सुरापानगुरुतल्पगमनरूपे ज्ञानकृते या निष्कृतिमरणरूपेति । उपाकरणमभिमन्त्रणपर्वकहननं तच्च ग्टह्योक्ते मधुयाख्यकर्मणि वरातिथये विचितम् । पिटभ्यश्चाएकादौ दिहितम् । अयोनौ शिध्यादौ । "चतमसु परित्याज्याः शिष्यगा"-इत्यादिना तत्परित्यागोविहितः। (e) अस्थिसञ्चयनं मरणाच्चतुर्थाहादौ विहितम्। अइस्पर्णश्च तदुत्तरं विहितः । शामित्रं यागे विहितम् शामितुः ऋत्विविशेषम्य कर्म । (8) चन्नाभावात् घडभतमनश्शतः “वभुक्षितस्त्राई स्थित्वा धान्यमबाहा गाडरेत्"....इत्यादिना छान्नहरणं विहितम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy