SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.८ पराशरमाधवः । धा.वा.. दित्यः सत्यम्, अग्निमेव तदादित्येन सायं परिषिञ्चति, अग्निनादित्यं प्रातः सह" इति । एवन्तईि, अत्रापि, 'युग-रूपानुसारतः'- इत्यनेन प्रकारभेदः उपपद्यते। युगानां स्वरूपमनुष्ठा-पुरुष-क्रि-तारतम्योपेतम्, तदनुसारेणानुष्ठान-वैषम्यं सम्भवति । “यथा शकुयात्, नथा कुर्यात्"-दूति नित्य-कर्मसु निर्णीतत्वात् । तथाहि, षष्ठाध्याये हतीय-पादे विचारितम् । “यावज्जीवमग्निहोत्रं जुहुयात्"इति श्रूयते। तत्र, संशयःः किं सर्वाङ्गोपसंहारेणाधिकारः, उत, यदा यावन्ति भनोत्युपसंहर्तु, तदा तावद्भिरङ्गरूपेतं प्रधानं कुर्वन्नधिक्रियते? इति। माङ्गोपेतस्य प्रधानस्य फल-साधनत्वात् अङ्गवैकल्ये फलानुदयात् सोपसंहारः,-दति पूर्वः पक्षः। (१)अत्र हि जीवनमग्निहोत्रस्यैव निमित्ततया श्रूयते, नत्वङ्गानाम्, मति च निमित्ते नैमित्तिकमवश्यम्भावि, अन्यथा निमित्तत्वासम्भवात, ततो सक्याङ्ग-परित्यागेन प्रधानं कर्त्तव्यम, ताक्व शास्त्र-वशात् फलमिद्धिः, इति । वौधायनच* स्मरति, "यथाकथञ्चिन्नित्यानि शक्त्यवस्थाऽनुरूपतः । येन केनापि कार्याणि, नैव नित्यानि लोपयेत् । इति । पुरुष-शनि-तारतम्य-कृतमनुष्ठान-वैषस्थमिति विवक्षया 'नृणाम'-इत्युक्तम् ॥ * बोधायनश्च, इति मु. पुस्तके पाठः । + शक्यवन्त्वनुरूपतः, इति स० स० पुस्तकयोः पाठः । शक्यबस्तुनि रूपितः, इति तु तत्त्वकारधुतः । (१) सिद्धान्तमाह अत्र होति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy