SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ पराशरमाधवः। १०,आका। मीमांसकाः प्रथम-पादे(१) कालाकाशादीनामिव वर्णानां नित्यत्वं वर्णयामासुः, “व्यवहारे भट्टनयः", इत्यभ्युपगमं* सूचयितुं देवताधिकरणे तदेव व्यावहारिक नित्यत्वं मृत्रितम् (२) । अतः कालिदामादिपन्थेविव(३) वेदेवाववोध-पूर्बिकायाः पद-विशेषावापाडापाभ्यां(४) प्रवत्तायाः वाक्य-रचनायाः अभावादपौरुषेयत्वं युतम् । ब्रह्म-विव त्वं वियदादेवि वेदस्याप्यस्ति, इति मत्त्वा शास्त्र-योनिवाधिकरणे वेद-कर्तृत्वं ब्रह्मणेदर्शितम् । अतएव भट्टपादाः सत्यपि पुरुष-संवन्धे खातन्त्र निवारयामासुः, ___“यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता" | इति । तस्मात्, "खतन्त्रः कती" (पा० ११० ४ पा० ५४ सू०) इत्यनेन लक्षणेन लक्षितः की न कोऽपि वेदस्थास्ति(५) । * इत्यभ्युपगति-इति मु० पुस्तके पाठः । सर्वत्र दर्शनात्तथैव रक्षितः, इति वाध्यम् । वैशेषिकोयः काणादः, --- इति कथञ्चित् सङ्गमयितव्यम् । (१) मीमांसा-प्रथमाध्याय-प्रथमपादे। (२) व्यावहारिक वेदान्तमते, भट्टमते तु पारमार्थिकमेवेतिमन्तव्यम् । (३) कालिदासादिग्रन्थे यथा द्धिपूर्विकात्तिर्न तथा वेदे, इति व्यतिरेके दृशान्तः। (8) यावापः पदान्तरानयनं उद्दापः पूर्वपदापनयः। पदपरित्तिरिति फलितार्थः। (५) तथाच निःश्वासवदनायासेन वेदाः ब्रह्मणः सम्भूताः,-इति ब्रह्मणो वेदकर्तुत्वव्यवहारः खातन्त्रालक्षमन्तु पारमार्थिक कर्तुत्वं नास्तीति सिद्धान्तार्थः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy