SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,वा.का] पराशरमाधवः । देवल-पारस्कर-पुलस्त्य पुलह-क्रतु ऋष्यश्टङ्ग-शङ्ख-लिखित छागलेयात्रेयादीनां धर्म-शास्त्र-प्रणेतृत्वं न स्यात्। श्राश्वमेधिके पर्वण्यपि तत्तन्मुनि-प्रोक-धर्मानुक्रमणात् धर्मशास्त्र-कनारोगम्यन्ते (१) । 'श्रुता मे मानवाधाः ' इत्युपक्रम्य एवं पद्यते, "ौमा-महेश्वराश्चैव नन्दि-धमाश्च पावनाः । ब्रह्मणा कथिताश्चैव कौमाराश्च श्रुतामया । धूम्रायन-कृताधाः कण्वा| वैश्वानराअपि । भार्गवायाज्ञवल्क्याश्च मार्कण्डेयाश्च कौशिकाः । भरद्वाज-कृताये च वृहस्पति-कृताश्च ये। कुणेश्च कुणि-वाहोचा विश्वामित्र-कृताच ये। सुमन्तु जैमिनि-कृताः शाकुनेयास्तथैव च । पुलस्त्य-पुलहोगीताः पावकीया** स्तथैव च । अगस्त्य-गीतामौद्गल्याः शाण्डिल्याः सेलिभायना:। * पुलस्त्य-इति मु० पुस्तके नास्ति । + क्रतु, - इति मु० पुस्तके नास्ति। * विलिखित,-इति मु. पुस्तके पाठः। ६ उमामहेश्वराश्चैव,-इति स० से० पुस्तकयाः पाठः । || काव्या,-इति स. सो० पन्तकयाः पाठः। १ कुणिसाहेश्व,-इति स० सा० पन्तकयाः पाठः । * ५ पावणीया,--इति मु• घुस्त के पाठः । ++ अगस्त्य गीताः सोधन्याः शाण्डिल्याः शोलभाञ्जनाः, -इति स. सो. पुस्तकयाः पाठः । माण च यान्यार्थप्रतिधिका । परिसंख्या तु सा ज्ञेया यथा प्रोक्षित भोजनम्" इति । (१) वत्सादय इति शेषः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy