SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करः। नृणां दोषहारी अनादिनिधनः ! मम अघवितापसांत्यै भवतु / इत्यन्वयः / कविर्भगवत्याः श्रीमुखचन्द्रादति सुच्छं लौकिकचन्द्रंपरिहत्य मुखचन्द्रेश्वर्यम् अत्यधिक मत्वा स्तौति हे ईड्ये सर्वदेवेभ्यः अनेकहेतुतस्त्वमेव वरीयसी त्वत्तोधिकाऽन्या देवता नास्ति अतः सर्वेषां योगुणगुरुभवेत् स एव सर्वेषां स्तोतुंयोग्यो भवेत् अत उक्तं हे ईड्ये सर्वेषां देवानां मध्ये सर्वेषां स्तोतुं योग्या / त्वमेवेति भावः।हेशिवे कल्याणरूपे कल्याणदायिनि परब्रह्मरूप योलोकचन्द्रःसतुदिन दीनतरोभवति / हासवृद्धी तस्य भवतः अयं त्वदनचन्द्रः सदा समुदयी हासवृद्विशून्यअहर्निशमेकरसरूपः सौन्दर्यादिगुणसंपन्नः सदोदयी सन्नेव तिष्ठति / पुनर्नृणामपि निता न्तंनित्यमुदयंकरः ज्ञानवृद्धिकरोमङ्गलकरऐश्वर्यधनादिविभूतिरूपमदयंकरश्च भवति स तु द्विजराजः विप्रराजःनक्षत्र पतिश्चाऽस्ति न तु सर्वेषां पतिः अयं तु सकललोकनाथः चतुर्दशभुवनाधिपः राजराजेश्वर इतियावत् तचन्द्रस्यापि नाथ इतिभावः स तु क्षयरोग्यतोऽसमर्थ असं त्वनातङ्कः प्रभुश्च भक्तानामभीष्टदाने परमसमर्थः इतिभावः / स तु दोषाकरःरात्रिकरः अयं ज्ञानदिनकरः सदैवास्ति पुनदोषाणां गुरु स्त्रीगमनादीनांच आकरःखनिःअयं तु गुणाकरविभाकरः गुणाकरश्चासौविशेषेण भाकरश्चेति कर्मधारयः गुणानां नित्योदयसदोत्सव धर्मशीलपरमसुन्दरनिष्कलंकपापतापाघनिष्टहारकःभक्त हत्कंजविकाशकलक्ष्मीदायकाद्यनेकगुणाना माकरःखनीभूतःसन् विशेषेणभाकरःभायाःसर्वतेजसआकरः For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy