SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 114 ) नांविष्णुवैष्णवानां शिवः पाशुपतानां गणेशोगाणपत्यानारविः सौराणां / परदेवता शाक्तानां सामरस्यंशिवशक्तेः जीवातुभक्तानां कर्ममैमासिकानां प्रकृतिः सांख्यानां कर्त्तानैयायिका नामीश्वरोयोगिनां ब्रह्मवेदांतिनां इत्थंभूतांजगन्मोहनमोहि नीं मूर्तिसुमनःपञ्चबाणान् ऐक्षवंधनुश्चदक्षवामाभ्यां अध स्तनाभ्यां जातरूपशृणिं पाशंच उपरितनाभ्यां दक्षवामाभ्यां भुजबल्लरीभ्यां दधतीं मंदस्मितमुखाम्बुजां सर्वश्रृंगारशोभादयां कृपापूर्णापांगी देवाददृशुः दर्शनेनानन्दाब्धौमनाः संबभूवुस्ततस्तया परदेवतायाः कृपापाङ्गपातेनानुग्रहतिाःसद्य एव वजसारसर्वाङ्गाहृष्टाः पुष्टाश्चसमभवन् तांचबहुविधं स्तुत्वा भंडासुरबधं प्रार्थयामासुः इतिततश्चस्वीकृतवत्यांतस्यां सिद्धस्वांतार्थाः संबभूवः श्रीब्रह्माण्ड पुराणस्थं लालित्यच. रित्रं समाप्तम् // // श्रीदुर्गाम्बार्यनमः // ___ - --- मार्कण्डेयपुराणे प्राधानिकनामरहस्ये // पुराप्रलये श्री. मदाबामहालक्ष्मी लक्ष्यालक्ष्यस्वरूपाचैकेवसतीसकलसून्यंतमोभूतं धामात्मकेनालक्ष्येणस्वरूपेण व्याप्पव्यवस्थिता एकाकीनरमते इतिश्रुतेः विश्वंसिसृक्षावती केवलेन तमसा श्रीकालीरूपमपरंदधार ततः शुद्धनसत्वेन च सरस्वीरूपमन्ययभारवृत्त्वाचिरकालीसरस्वतीस्वस्याअनुगुणरूपतोमि For Private and Personal Use Only
SR No.020537
Book TitleParambika Stotravali
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy