SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पांडुलिपि-प्राप्ति और तत्सम्बन्धित प्रयत्न : क्षेत्रीय अनुसन्धान/73 श्री ........... ___ मरिमवतः पृष्ठे त्रिकूटशिखरानुगम् सन्तानपुटमध्य स्थमनेका काररूपिणम् ॥ ........."त्रिप्रकारन्तु त्रिशक्ति त्रिणुणोज्वलम् चन्द्र सूर्यकृता.............."स्वाह्नि देदीप्यवर्चसम् । .................................................................... कार्यकारणाभेदेन किंचित्कालमपेक्षया । तिष्ठते भैरवीशानं मौनमांदाय निश्चलम् (?) तत्र देवगणाः सर्वे सकिन्नरमहोरगा । कुर्वन्ति कलकलारावं समागत्य समीपतः ।। श्रुत्वा कलकलारावं को भवान् किमिहागतः हिमवान् तु श्रसत्रात्मा गतोह्यन्वेषणं प्रति ॥ इत्यादि । नानेन रहिता सिद्धिमुक्तिर्न विद्यते । निराधारपदं ह्य तत् तद्वेद परमपदम् ।। COLOPHON इति कुलालिका भांये श्रीमत् कुब्जिकामते समस्तस्थानावबोधश्चर्या निर्देशो (2) नाम पंचविंशतिमः पटल समाप्तः । संवत् 299 फाल्गुन कृष्णा । विषय: इति श्री कुलालिकान्भाये श्री कुब्जिकामते चन्द्रद्वीपावतारो नामः 11 पटल । आपय्याय कौमार्याधिकारी नाम ।। मन्थानभेद प्रचाररतिसंगमो नाम ।। मन्त्रनिर्णयो गह्वर मालिन्यो द्वारे ।। बृहत्समयोद्धारः शब्दराशि मालिनीतद्ग्रह व्याप्ति निर्णय 151 मुद्रानिर्णयः 161 मंत्रोद्धारे षंडगविधाधिकारोनाम 171 स्वच्छन्दशिखाधिकारो नाम 181 शिरवाकल्येक देशा (?) नाम । देव्यासमयो (?) नाम मन्त्रोच्चारे ।10। षट्प्रकार निर्णयो नाम 1111 षट्प्रकारधिकारवर्णनो 1121 दक्षिणाषट् कपटिज्ञानो नाम ।13। देवीदूती निर्णयो नाम 1141 षट् प्रकारे योगिनी निर्णयः ।151 षट् प्रकारे महानन्द मन्त्रको नाम ।16। पदद्वय हैस निर्णयो नाम 1171 चतुष्कस्य पदमेदम् 1181 चतुष्क निर्णयो 1191 जय नाम नाम For Private and Personal Use Only
SR No.020536
Book TitlePandulipi Vigyan
Original Sutra AuthorN/A
AuthorSatyendra
PublisherRajasthan Hindi Granth Academy
Publication Year1989
Total Pages415
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy