________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म ||च्चिय फुसइ पएसे ण इय जीवो ॥ ३८८ ॥ देसे संपुनाणं अभावतो तस्स सुहुमपरिणामा । ठतेगम्मिवि बहवे बादरतो व पड-18
| जीवस्य संग्रहणी दिदब्वे ॥ ३८९ ॥ पगतमिदार्षि भणिमो कयं पसंगेण तं पुण इमं तु । परिणामी खलु जीवो देहावत्थाणभेदाओ ॥ ३९० ॥ एवं
शरीर सुहादिजोगो न अनहा जुज्जए सती चेव । संसारो कम्मफलं मोक्खो य पसाहियमिदं च ॥ ३९१ ॥ पच्चक्खपसिद्धातो सयल-11
मात्रता ॥८३॥
व्ववहारमूलभूतातो । बझंतरभेदाओ अण्णयवइरेयभावातो ॥ ३९२॥ जह कंचणस्स कंचणभावेण अवडियस्स कडगादी । उप्पअंति लाविणस्संति चव भावा अणेगविहा ।। ३९३ ॥ एवं जीवद्दबस्स दव्वपञ्जवविसेसभइतस्स | निच्चत्तमणिच्चत्तं च होति नाओवल-3
भंतं ।। ३९४ । कारणधम्माणं जइ णो कज्जे संकमो कहंचिदवि । तो कह णु तस्स कजं तं तस्स च कारणं इतरं ? ॥ ३९५ ॥ पुढवीधम्माण पडे ण संकमो जह तहेव य घडेवि । तुल्ले असंकमे किं घडो तु कजं नतु पडादी? ॥ ३९६ ॥ अनं च दलविहीणं कह जायति किं दलंति से बच्चं ? । जइ कारण अणुगमो अह णो अदला हु उप्पत्ती ॥ ३९७ ॥ अणियत्ते य कहंची अविणाभूयम्मि तस्स परिणामे । जातमिणति न जुज्जइ अदरिसणं तह य इतरस्स ॥३९८॥ अभितरेवि कज्जे एवं चिय भावणेह कायव्वा। तब्भावम्मि य सिद्धो परिणामी हंत जीवोवि ॥३९९॥
णिरहेतुगो विणासो णणु भावाणं तओ य खणिगतं । जुज्जइ य अवस्थाणं सहेतुगे इह विणासम्मि ॥ ४०० ॥ जाव ण * विणासहेऊ ता चिट्ठति सति य तम्मि उ विणस्से । न य ते घडत्ति (घडंति) सम्म चिंतिजंता कहंचिदवि ॥ ४०१ ॥ किं | कुणइ नासहऊ ? जओ विणस्सं तु किं तओ अनं? । किं तदभावं किं वा न किंचि नणु एत्तिगा भेदा ॥४०२॥ Pन विणस्सरमेव जम्हा सहेउतो चेव सो पसूतात्ति । जातस्सवि पुण करणे जायइ अणवत्थदोसो उ ॥ ४०३ ॥
SAMACHCHOREOGRA*
+
For Private and Personal Use Only