________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीचन्द्र- भागसंभवो वुत्तो । रसमेएणं इत्तो मोहावरणाण निसुणेह ।। ४३३ ॥ सबुक्कोसरसो जो मूलविभागस्सणंतिमो भागो । सव्वघाईण अनुभागः
| दिज्जइ सो इयरो देसघाईणं ॥४३४।। उकोसरसस्सद्धं मिच्छे अद्धं तु इयरघाईणं । सञ्जलणनोकसाया सेसं अद्धयं लेति ॥४३५।।। पञ्चसंग्रहे
जीवस्सऽज्झवसाया सुभासुभाऽसंखलोगपरिमाणा । सबजियाणन्तगुणा एकेके होंति भावाणू ॥४३६॥ एकझवसायसमज्जियस्स कमप्रकृता
दलियस्स किं रसो तुल्लो? । न हु होति णन्तभेया साहिज्जन्ते निसामेह ।। ४३७ । सव्वप्परसे गेण्हइजे बहवे तेहिं वग्गणा पढमा। II अविभागुत्तरिएहिं अन्नाओ विसेसहीणेहिं ॥ ४३८ ॥ दव्वेहि वग्गणाओ सिद्धाणमणन्तभागनुल्लाओ । एयं पढम फई अओं परं
| नत्थि रूवहिया ॥ ४३९ ॥ दारं ॥ सबजियाणतगुणा पलिभागा लंघिउं पुणो अन्नो । एवं हवंति फडा सिद्धाणमणतभागसमा || ४४० ॥ एवं पढमं ठाणं एवमसंखज्जलोगठाणाणं । सममग्गणाणि फडाणि तेसिं तुल्लाणि विवराणि ॥ ४४१॥ ठाणाण परिवुड्डी छट्ठाणकमेण तं गयं पुब्धि । भागो गुणो य कीरति जहुत्तरं एत्थ ठाणाणं ॥ ४४२ ॥ छट्ठाणगअवसाणे अन्न छट्ठाणयं पुणो अनं । एवमसंखा लोगा छट्ठाणाणं मुणेयन्वा ।। ४४३ ॥ सव्वासिं बुडणं कंडगमेत्ता अणंतरा बुड्डी । एगंतरा उ वुड्डी वग्गो कंडस्स कंडं च ॥ ४४४ ॥ कंडं कंडस्स घणो वग्गो दुगुणो दुगंतराए उ । कंडस्स वग्गवग्गो घणवग्गा तिगुणिआ कंडं ॥४४५।। | अडकंड वग्गवग्गा वग्गा चत्तारि छग्घणा कंडं । चउअन्तरवुडीए हेदृट्ठाणपरूवणया ।। ४४६ ॥ परिणामपच्चएणं एसा णेहस्स|४
छव्विहा बुड्डी । हाणी व कुणंति जिया आवलिभागं असंखेज ॥४४७॥ अन्तमुहुत्तं चरिमा दोवि उ समयं तु पुण जहण्णणं । DIजवमझविहाणणं एत्थ विगप्पा बहुठिईया ।। ४४८ ॥ कलिदावरतेयकडजुम्मसन्निया होति रासिणो कमसो । एगाइसेसगा ॥२०॥
चउहियमि कडजुम्म इह सब्वे ॥ ४४९ ॥ सुहमगणिं पविसन्ता चिटुंता तेसि कायठितिकालो । कमसो असंखगुणिया तत्तो
SECRECORRC
।
For Private and Personal Use Only