________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्याज्ञाया भावाज्ञायां कंटकज्वर मोहसमा विघ्नाः
दशशास्त्रीय होति णायव्वो ॥ २५८ ॥ भावाणा पुण एसा सम्मबिडिस्स होति नियमेण । पसमादिहेउभावा णिव्वाणपसाहणी चेव ॥२५९॥ उपदेश पदे द एयाए आलोचइ हियाहियाइमतिनिउणनीतीए । किच्चे य संपयट्टति पायं कजं च साहेति ॥ २६॥ पडिबंधोऽविय एत्थं
सोहणपंथम्मि संपयट्टस्स । कंटगजरमोहसमो विन्नेओ धीरपुरिसेहिं ॥ २६१ ॥ जह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसिं। ॥१६॥
तत्थेव संपयट्टति तह एसो सिद्धिकज्जम्मि ॥२६२॥ मेहकुमारो१ एत्थं डहणसुरो२ चेव अरिहदत्तो ३ य । आहरणा जहसंखं विनेया समयनीतीए ॥ २६३ ॥ रायगिह सेणित धारणी य गय सुमिण दोहलो मेहे । अभये देवाराहण संपत्ती पुत्तजम्मो य ॥२६४ ॥ मेहकुमारो नाम सावग संवेगओ य पबज्जा । संकुड वसही सेज्जा राओ पादादिघट्टणया ॥२६५॥ कम्मोदय संकेसो गिहि गोरव ताव जामि तहिं चिंता । गोसे वीराभासण सञ्चति न जुत्तमेयं ते ॥२६६॥ जमिओ उ तइयजम्मे तमासि हत्थी सुमेरुपहनामा। वुड्डो वणदवदड्डो सरतित्थे अप्पसलिलम्मि ॥२६७ ॥ गयभित्रो वियणाए सत्तदिण मओ पुणो गजो जाओ। मेरुप्पम जूहबई वणदव जातीसर विभासा ॥ २६८ ॥ वासे डिलकरणं कालेण वणदवे तहिं ठाणं | अन्नाणवि जीवाणं संवट्टे पायकंड्यणं ।। २६९ ॥ तद्देसे ससठाणे अणुकंपाए य पायसंवरणं । तह भवपरित्तकरणं मणुयाउय ततियदिणपडणं ॥२७०॥ एत्थं जम्मो धम्मो तम्मि मयक| लेवरे सिगालाई । तह सहणाओ य गुणो एसोत्ति गओ य संवेग ॥ २७१ ॥ मिच्छादुक्कडसुद्धं चरणं काउं तहेव पन्धज्ज | विज| ओववाउ जम्मंतरम्मि तह सिज्झणा चेव ।। २७२॥ कंटगखलणातुल्लो इमस्स एसोत्ति थेवपडिबंधो । तत्तो य आभवपि हुगमणं चिय सिद्धिमग्गेणं ।। २७३ ॥ १॥ पाडलिपुत्त हुयासण जलणसिहा चेव जलण डहणा य । सोहम्म पलियपणगं आमलकप्पा यणट्टत्थे ॥ २७४ ॥ संघाडगसज्झिलगा कुटुंबगं धम्मघोसगुरुपासे । पधइयं कुणति तवं पब्वजं चेव जहसतिं ।। २७५ ।। जलणडहणाण
RECASEARS
॥१६॥
For Private and Personal Use Only