________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
दशशास्त्रयां है णत्थि इह माणं ॥१२५९ ॥ एगतेण सतो च्चिय पामन्ने जं ततो कुविण्णाणं । तस्स चिय पमाणत्तं पावइ जह सम्मणाणस्स है सर्वज्ञसिद्धौ
IP॥ १२६० ।। अह तं ण तओ, इतरंपि णेव, वक्खाणिदोसतो तं चे । इयरंपि किन्न, गुणतो, एवं सति णिप्फलो वेदो ॥१२६१॥ नित्यागम संग्रहणी.
उप्पनम्मिवि णाणे तत्तो तह संसयादिभावातो। अण्णतो तेसिं चिय णिवित्तिओ कह सतो चेव? ॥ १२६२ ।। णय हॉति संस-II खडन. *यादी दीवादिपगासिए घडादिम्मि । णाते ण य सो कस्सइ विवरीयपयासणं कुणइ ॥१२६३ ॥ कंदोट्टादिसु अह सो पगासती
रत्तयादि विवरीयं । तण्णो तज्जोगाओ तस्सेव तहापरिणतीतो ॥१२६४ ॥ उलुगादीणं दिणगरकिरणा भासंति जह तमोरूवा । वेदत्थोवि हु एवं पावेण ण सम्म केसिंचि ।। १२६५ ॥णातेऽवि संसयादी कहं णु जायंति ? तेऽवि पावातो । तदभावे तदभावा सिद्धं परतोऽवि पामन्त्रं ॥ १२६६ ॥ एगतेण तु सत एव तम्मि सइ सबहेव सव्वेसि । कुज्जा पमाणकज्नं सहावभेदादिविरहातो ४॥ १२६७ ॥ एवं च गम्मह जदा कहंचि णिच्चातो आगमातो सो। संपइ तदा ण जुत्तं जं चुर्त पुवपक्खम्मि ॥ १२६८॥ अनं।४
|च गम्मइ तओ केण पमाणेण एवमाई उ । इतरेतरासओऽवि हु फलभूयत्तेण नो तस्स ॥ १२६९ ॥ सुत्तस्स अत्थवत्ता सव्वण्णू सो & Pय तम्मि फलभूतो। पामण्णं च सतो च्चिय इमस्स ता कह णु दोसत्ति ? ॥१७॥ पडिसहगे पमाणे सोऽसवण्णुत्ति अस्स ४ को अत्थो । जति किंचिण्णू णण किं तेण ण णायंति वत्तव्वं? ॥ १२७१ ।। अह जागादिविहाणं मिच्छारूवेण णिच्छियं चेव । ५
भणिता य तेण हिंसादीया कुगतीए हेतुत्ति ॥ १२७२ ॥ सवण्णुणो अहऽण्णो तस्स विरुद्धो व सो असवण्णू । जत्तो अण्णो जस्स *॥१३॥ ॥१३६॥
य तओ विरुद्धो स सव्वष्णू ॥ १२७३ ॥ विवरीतण्णुवि णेसो जमणेगतो ण होइ विवरीयो । बाहगपमाणविरहा भवतोऽविय सिद्धमेवेयं ।। १२७४ ।। जति वि (य) स कुत्थियण्णू णरगादी एत्थ कुत्थिया चेव । ते जाणति च्चिय तओ एवंपि ण कोई दोसोत्ति
-31615
For Private and Personal Use Only