SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -[३] इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्यसंपत्पदं । कल्याणेषु महोत्सवंषु सुधियस्तीर्थकराणामुषः। ये श्रुण्वंति पठंति तैश्च सुजनैधर्मार्थकामान्विता । लक्ष्मीराश्रयते व्यपायरहिता निर्वाण लक्ष्मीरपि ॥९॥ ॥ इति श्रीमंगलाष्टकम् ॥ ** अथ अभिषेक पाठ. श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेश स्याद्वादनायकमनंतचतुष्टयाहम् श्रीमूलंसघसुदृशां सुकृतैकहेतु-- जैनेन्द्रयज्ञविधिरेष मयाभ्यधायि ॥१॥ ओं ही क्षी भूः स्वाहा स्नपनप्रस्तापनाय पुप्पाञ्जलिः क्षिपेत् ॥१॥ (नीचे लिखे श्लोकको पढकर आभूषण और यज्ञोपवीतधारण करना।) श्रीमन्मन्दरसुन्दरे ( मरतके ) शुचिजलैधतिः सदर्भाक्षतैः । पीठे मुक्तिवरं निधाय रीचत त्वत्पादपद्मस्रजः । इन्द्रोऽहं निजभूषणार्थकमिदं यज्ञोपवीतं दधे । मुद्राकंकणखराण्यापि तथा जन्माभिषेकोत्सवे ॥२॥ ___ओं ही श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरञ्जिनि परिधानोतरीयं धारिणि हं हं झं झं सं सं तं तं पं पं परिधानोत्तरीय धारयामि स्वाहा । For Private and Personal Use Only
SR No.020534
Book TitlePanchamrutabhishek Path
Original Sutra AuthorN/A
AuthorZaveri Chandmal Jodhkaran Gadiya
PublisherZaveri Chandmal Jodhkaran Gadiya
Publication Year1958
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy