________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्रिय
339
इन्द्रिय
क्षमता, नियन्त्रक धर्म, ला. अ. क. ज्ञान की प्रक्रिया में मन को आलम्बन तक पहुंचने वाले चक्षु, स्रोत, घ्राण, जिह्वा, काय एवं मन नामक छ आन्तरिक द्वार या ज्ञानेन्द्रियां - यानि' प्र. वि., ब. व. - पञ्चिमानि, आवुसो, इन्द्रियानि नानाविसयानि नानागोचरानि, न अञमञ्जस्स गोचरविसयं पच्चनुभोन्ति, सेय्यथिदं, चक्खुन्द्रियं सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, म. नि. 1.374-375; अपि च आधिपच्चसङ्घातेन इस्सरियढेनापि एतानि इन्द्रियानि, विसुद्धि. 2.119; तेन च सिवानीति इन्द्रलिङ्गटेन इन्दसिट्ठद्वेन च इन्द्रियानि, तदे; पाकटवसेन चेत्थ पञ्चिन्द्रियानि वुत्तानि, लक्खणतो पन छट्टम्पि वृत्तयेव होतीति वेदितब्ब, सु. नि. अट्ठ. 2.69; बावीसतिन्द्रियाणि - चक्खुन्द्रियं सोतिन्द्रिय घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं इथिन्द्रियं पुरिसिन्द्रिय जीवितिन्द्रियं मनिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रिय सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रिय सतिन्द्रियं समाधिन्द्रियं पञ्जिन्द्रियं अनजातअस्सामीतिन्द्रियं अझिन्द्रियं अज्ञाताविन्द्रियं, अभि. ध. स. 51; विभ. 137; 141; - यानि द्वि. वि., ब. व. - इन्द्रियानि परिआय, दुक्खस्सन्तं करिस्सतीति, विसुद्धि. 2.120; ला. अ. ख. रूपधर्मों में स्त्रीत्व और पुरुषत्व की विशिष्ट अवस्था को निर्धारित कराने वाले स्त्रीत्व तथा पुरुषत्व नाम के दो प्रकार के भावरूप तथा सभी रूपधर्मों की एक प्रकार की प्राणाधायक शक्ति । जीवितेन्द्रिय - यं प्र. वि., ए. व. - यं इत्थिया इथिलिङ्ग इत्थिनिमित्तं इत्थिकुत्तं इत्थाकप्पो इत्थत्तं इत्थिभावो-इदं वुच्चति "इथिन्द्रियं, विभ. 138; तत्थ कतमं पुरिसिन्द्रियं? यं पुरिसरस पुरिसलिङ्गं पुरिसनिमित्तं पुरिसकुत्तं पुरिसाकप्पो पुरिसत्तं पुरिसभावो- इदं वुच्चति पुरिसिन्द्रियं तदे; तत्थ कतम जीवितिन्द्रियं ? जीवितिन्द्रियं दुविधेन-अस्थि रूपजीवितिन्द्रियं, अत्थि अरूपजीवितिन्द्रियं तदे; ला. अ. ग. वेदनाओं के दुःख, सुख, दोमनस्स, सोमनस्स एवं उपेक्षा नामक पांच प्रभेद के रूप में पांच वेदना इन्द्रियां - तत्थ कतमं सुखिन्द्रियं? यं कायिकं सातं कायिकं सुखं कायसम्फस्स सातं सुखं वेदयितं कायसम्फरसजा साता सुखा वेदना-इदं वुच्चति "सुखिन्द्रियं, विभ. 139; तत्थ कतम सोमनस्सिन्द्रियं ? यं चेतसिकं सातं चेतसिक सुखं चेतोसम्फस्स सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना- इदं वुच्चति “सोमनस्सिन्द्रियं विभ. 139; तत्थ कतमं दोमनस्सिन्द्रियं? यं चेतसिक असातं चेतसिक
दुक्खं चेतोसम्फस्सजं असातं दुक्खं वेदयितं चेतोसम्फस्सजा असाता दुक्खा वेदना - इदं वच्चति “दोमनस्सिन्द्रियं, विभ. 139; तत्थ कतम उपेक्खिन्द्रियं? यं चेतसिकं नेव सातं नासातं चेतोसम्फस्स अदुक्खमसुखं वेदयितं चेतोसम्फस्सजा अदुक्खमसुखा वेदना-इदं वुच्चति "उपेक्खिन्द्रियं, विभ. 139; ला. अ. घ. आध्यात्मिक अभ्युत्थान के मार्ग में चित्त की विशुद्धि में सहायक, श्रद्धा, स्मृति, वीर्य, समाधि एवं प्रज्ञा नामक पांच प्रकार के नैतिक बल - यानि प्र. वि., ब. व. - पञ्चिन्द्रियानि - सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पचिन्द्रियं, अभि. ध. स. 52; - यं, प्र. वि., ए. व. तत्थ कतमं सद्धिन्द्रियं? या सद्धा सद्दहना ओकप्पना अभिप्पसादो सद्धा सद्धिन्द्रियं सद्धाबलं - इदं वच्चति “सद्धिन्द्रियं विभ. 139; तत्थ कतमं वीरियिन्द्रियं ? यो चेतसिको वीरियारम्भो निक्कमो परक्कमो उय्यामो वायामो उस्साहो उस्सोळही थामो ठिति असिथिलपरक्कमता... वीरियिन्द्रियं वीरियबलं - इदं वुच्चति “वीरियिन्द्रियं विभ. 139; तत्थ कतम सतिन्द्रियं? या सति अनुस्सति पटिस्सति सति सरणता धारणता अपिलापनता असम्मस्सनता सति सतिन्द्रियं सतिबलं सम्मासति - इदं वुच्चति “सतिन्द्रियं, विभ. 140; तत्थ कतमं समाधिन्द्रियं? या चित्तस्स ठिति सण्ठिति अवद्धिति अविसाहारो अविक्खेपो... समथो समाधिन्द्रियं समाधिबलं सम्मासमाधि-इदं वुच्चति “समाधिन्द्रियं तदे.; ला. अ. ङ, आन्तरिक धर्मों के यथार्थरूप का ज्ञान कराने में आधिपत्य से युक्त आज्ञा, आज्ञातावी एवं अनाज्ञातं आज्ञास्यामि नामक तीन ज्ञानफल - तत्थ कतम अनजातजस्सामीतिन्द्रियं? या तेसं धम्मानं अनातानं अदिवानं अप्पत्तानं अविदितानं असच्छिकतानं सच्छिकिरियाय पा पजानना ... अमोहो धम्मविचयो सम्मादिष्टि धम्मविचयसम्बोज्झङ्गो मग्गङ्गं मग्गपरियापन्नं - इदं वुच्चति "अनजातञ्जस्सामीतिन्द्रियं, विभ. 140; तत्थ कतम अञ्जिन्द्रियं ? या तेसं धम्मानं जातानं दिहानं पत्तानं विदितानं... पञआ पजानना ... अमोहो धम्मविचयो सम्मादिद्धि धम्मविचयसम्बोज्झङ्गो मग्गङ्ग मग्गपरियापन्नं-इदं वुच्चति "अझिन्द्रियं तदे; तत्थ कतमं अज्ञाताविन्द्रियं? या तेसं धम्मानं अञआतावीनं दिट्ठानं पत्तानं विदितानं ... पञ्जा पजानना ... अमोहो धम्मविचयो सम्मादिढि मग्गों मग्गपरियापन्नं इदं वुच्चति "अज्ञाताविन्द्रियं तदे. - नं ष. वि., ब. व. - किच्चाति किं इन्द्रियानं किच्चन्ति,
For Private and Personal Use Only